________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
॥११॥
शिखी ज्वलन् ॥ शशिसूयौँ विमानश्च । सरो वार्धिवृषो घटः॥॥ एतांश्चतुर्दश स्वप्नान् । वृत्ति दृष्ट्वा प्रविशतो मुखे ॥ व्यबुध्यत शिवादेवी । रोमांचोत्कलिकाकुला ॥ १०॥ समुविजया-५ याडाख्य-दाकनिंदितश्च सः ॥ क्रोष्टुकिं स्वनिमित्त । पान स्वेछया गिरा ॥११॥ तकालमागतः पुण्या-बारणश्रमणोऽपि च ॥ तदाकर्ण्य महास्वप्नां-स्ताविहं फलमूचतुः॥ ॥१२॥ माता तीर्थकृतां देव । चक्रिणो वा निरीक्षते ॥ स्वप्नानेतान्महापुण्य-प्राग्नारप्राप्यसंपदः ॥ १३ ।। तस्माजगत्रयवाण-दीक्षितोऽनयदर्शनः ॥ सर्वाधारः कुलोत्सो । जावी लोकोत्तरः सुतः ॥१४॥
श्रुत्वेति राजा राज्ञी चा-ऽनंदतां प्रश्रितोदयौ ॥ सत्कृत्य बहुमानेन । विसृष्टौ ज्ञानिनौं च तौ ॥ १५ ॥ गर्नावतरित ज्ञात्वा । शक्राश्चासनकंपतः । तुष्टुवुर्जिनमानम्य । धाविशं ती. नायकं ॥ १६ ।। पुपोष लक्ष्मी राजानं । देशस्याऽन्युदयोऽनवत् ।। नरेंइस्य च कोशेषु। र ॥११॥ नवृष्टिरजायत ॥ १७ ॥ लक्ष्मीवत्तेव वैदग्ध्यं । सदर्थ कविगीरिव ॥ रत्नं खानिरिवाऽनये । देवी गर्ने बतार सा ॥ १७ ॥ प्रभुप्रजाताविर्भूत-शुक्लध्यानामृतैरिव ॥ छुरितं वपुराधत्त । शि
For Private And Personal