________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
॥ १११॥
हृदयो हृदयंगमश्रीः ।। स त्रिंशतं त्रिकयुतामथ सागराणा-मायुनिनाय जिननायकगीतसौ- वृत्ति ख्यं ॥ नए इति श्रीरुपक्षीयगडे श्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां शीलतरंगिण्यां श्रीनेमिचरित्रे नवचतुष्टयवर्णनो नाम हितीयः सर्गः समाप्तः ॥ श्रीः॥
इतश्च जंबूहीपस्य । जरतार्धेऽस्ति दक्षिणे ॥ श्रीकुशार्न इति ख्यातो । देशः कोश इ. व श्रियां ॥१॥सर्वशस्यश्रियोपेते । लंबशालिनि राजिते ॥ तत्र देशे परे क्षेत्रे । दोष एको | निरीतिता ॥ २॥ तत्रावितशौंमीर्य-नरं शौर्यपुरं पुरं ॥ यच्छ्रीकौतुहली शक्रः । सहस्रन-* - यनोऽनवत् ॥ ३॥ तत्राद्यः श्रीदशार्देषु । पूज्याईबासनांचितः । समुविजयो राजा । रा
जेव ज्योतिषां गणे ॥ ४॥ तस्य नाना शिवादेवी । शिवदेवीव धूर्जटेः ॥ सप्तांगादानतः प. त्यु-र्या ततोऽप्यतिरिच्यते ॥ ५ ॥ इतश्च कार्तिक कृष्ण-हादश्यां रजनीनरे ॥ चित्रानक्षत्रगे कन्या-राशौ शीतकरे स्थिते ॥६॥ व्युत्वा स शंखजीवोऽश्र । विमानादपराजितात् ॥ अवातरविवाकुदौ । ज्ञानत्रयविनूषितः ॥ ७ ॥ सुखासिकाक्षणो जज्ञे । नारकाणामपि कयं ॥ अजूंनत जगत्रय्या-मुद्योत श्व सर्वतः ॥ ७॥ गजो ध्वजो हरिः श्रीः सकारत्नराशिः
For Private And Personal