________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ११० ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
त्वय्यैकायतता गता || अनूढा व्रतमादाय । ततो मुक्तिं गमिष्यति ॥ ७९ ॥ चतुर्ध्निः कलापकं ॥ श्रतोऽयं प्रेमसंरंजो । जागरूको प्रयोरपि ॥ नवमे तु जवे मुक्ति - फलेन परिणस्यति ॥ ८० ॥ प्राग्भवेऽष्वनुजौ यौ ते । तावप्येतौ सहोदरौ ॥ मंत्री मतिप्रज्ञश्चैते । गणेशास्ते च जाविनः ॥ ८१ ॥ पुंरुरीकं ततः पुत्रं । न्यस्य राज्येऽगृहीतं ॥ सप्रियः साऽनुजो मंत्रि-युतः श्रीशंखनूपतिः ॥ ८२ ॥
पूर्वः कोऽपि शंखोऽयं । तपस्तापमवाप्य यः ॥ न गतो रागसाहाय्यं । विश्व निर्वाप क्षमः || ३ || ईनक्त्त्यादिनाडाराध्य | विंशतिस्थानकान्यसौ ॥ चकार तीर्थकृन्नाम-कशुनिचितं ॥ ८४ ॥ वैराग्यमुद्दद्दन् लेप-रहितः शुक्लतां दधत् ॥ शंखः खख इवाजाति । किं त्वंतर्वक्रतोषितः ॥ ८५ ॥ जावना कामणा कर्म-गर्दणाऽनशनं तथा !! चतुःशरणता पंच-परमेष्टिनमस्क्रिया ॥ ८६ ॥ षोढेत्याराधनापूर्व - मंतरंगरिपुक्षयं ॥ कृत्वा निर्मताजागी । पादपोपगमं गतः ॥ ८७ ॥ तथा संलेखनां कृत्वा । यशोमत्यादिनिर्युतः ॥ मृत्वाऽपराजिते शंखो । विमानेऽनुत्तरे ययौ ॥ ८८ ॥ तत्रापराजितविमान वरेंतरंग-रंगानुषंगि
For Private And Personal
वृत्ति
॥११०॥