________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोपरकन्यानि-रुपयेमे यशोमती ॥ ६ ॥ यात्रां श्रीवासुपूज्यस्य । कृत्वा कृत्यविदां वरः॥ वृत्ति
आपृत्य श्वसुरान् सर्वान् । हस्तिनापुरमीयिवान् ॥ ६ ॥ तौ सूरसोमयोर्जीवौ । श्रीशंख-4 ॥१०॥ स्यारणाच्युतौ ॥ अनूतामनुजौ प्राग्व-यशोगुणधरान्निधौ ॥ ७० ॥
अथ राज्यधुरं न्यस्य । शंखे श्रीषेणनूपतिः ॥ व्रतमादाय सद्ध्याना-त्केवलज्ञानमासबस दत् ॥ १ ॥ हस्तिनापुरमायातो-न्यदा श्रीषेणकेवली ॥ सुवर्णाजोजमासीनो | विदधे ध
र्मदेशनां ॥७२॥ तत्र सांतःपुरो नंतु-मागतः शंखन्नूपतिः ॥ धर्ममाकर्ण्य वैराग्या-पन्नों विज्ञप्तवानिति ॥ ३३ ॥ असार एव संसारः । स्वामिन सत्यविचारतः ॥ प्रेमबंधः किमर्थोऽयं । यशोमत्यां तथापि मे ॥ ४ ॥ केवली केवलालोक-विलोकितचराचरः ॥ तत्याच्यन्नवसंबधं । साऽनुबंधमयान्वशात् ॥ ५ ॥ प्रिया धनवतीत्यासी-जन धनन्नवे तव ॥ आये कपे ततो रत्न-वती चित्रगतिनवान् ॥ ६ ॥ माऽथ प्रीतिमती । त्वं कुमारोऽपराजितः ॥१०॥ ॥ प्रारणेऽयो यशोमत्या-ख्या प्रिया सप्तमे नवे ॥ ७७ ॥ श्तोऽपराजिते देवौ । ततश्च्युत्वानारते ॥ क्षाविंशस्तीकन्नेमि-स्त्वं नाची यादवान्वयी ॥ ७० ॥ एषा राजीमती कन्या।
For Private And Personal