________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शीलोप वा वै पांडुतांजितं ॥ १५ ॥ शुनगर्नानुन्नावेन । गुप्तिनिर्मोचनादिकां ॥ नरेंदः पूरयामास । Ka शिवाया दोहदावली ॥ २० ॥ यदैछन्नृपतिः कर्तुं । कर्म पुंसवनादिकं ॥ तपेत्याशु शक्रेण
। कृतमेव व्यलोकयत् ॥ १॥ ववृधे नोदरं मातु-श्चित्रं वृद्धिमति प्रत्नौ ॥ संपत्तौ वा विपतौ वा । महतां विकृतिः कुतः ॥ २२ ॥ श्रावणश्वेतपंचम्यां । चं चित्रागते निशि ॥ लग्ने सौम्यग्रहैर्युक्ते । शिवया सुषुवे सुतः ॥ २३ ॥ षट्पंचाशदिक्कुमार्य । आसनस्य प्रकंपतः ।। तत्रागत्य जिनं नेमु-झापयंत्यः स्वमागमं ॥श्व ॥ एकाः संवर्तवातेना-योजनं सूतिकागृहं ॥ संशोध्य नाऽतिदूरस्था । गुणान् जैनानगासिषुः ।। २५ ॥ अन्या गंधांबुना सिक्त्वा । नूमि दूरमनतिषुः ॥ शृंगारपाणयः काश्चि-रकाश्चिदर्पणपाणयः ॥ २६ ॥ सचामराः सव्यजना । अन्याश्चपि सदीपिकाः ॥ समातरं जिनं नत्वा । नातिदूर स्थिता जगुः ॥ २७॥ धरियां निदधु नं । नालं ठित्वा च काश्चन ॥ विवरं पूरयामासुः । कर्पूराद्यैः सुगंधिनिः॥
॥ २० ॥ चक्रुः प्राच्यामुत्तरस्यां । दक्षिणस्यां च सूतितः ॥ सिंहासनचतुःशालान् । रम्या. मला स्त्रीन कदलीगृहान् ॥ २५ ॥ चक्रुरुननस्नाने । तास्तत्र च जिनांबयोः। विलिप्य चंदनैर्व
११३॥
For Private And Personal