________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
शीलोपतिमती तदा ॥ पाच वादिनीनूय । तेषु प्रश्रोतरावली ॥ ५ ॥ स्त्रीजातिपक्षपातेन । सर-
स्वत्येव कीलिताः ॥ न शेकुरुत्तरं दातुं । सापराधा श्वाय ते ॥ ६ ॥ अनुरूपो वरोऽमुष्या ॥११॥ । नूनं विस्मृत्य वेधसा॥ वर्षीयत्वान्न सृष्टोऽस्ती-त्यनुदध्यौ कनीपिता ॥ ७ ॥ अत्र धात्रीधर
वाः सर्वे । मेलिताः परितो मया ॥ सुताया नोचितः कोऽपि । हा नावि किमतःपरं ॥ र मा विषीद महाराज । बहुरत्ना वसुंधरा ॥ अधिकोऽपि गुणै वी । प्रतीकस्व ततोऽधुना ।।
ए । इत्युक्ते मंत्रिणा राजा । यः कोऽप्यत्र जयेदिमां ॥ स एवास्या वरो नावी । पट. महेनेत्यघोषयत् ॥ ए ॥ तत् श्रुत्वा चिंतयामास । हरिनंदितनूनवः । न युज्यते स्त्रिया सा
। वादं कर्तुं महीयतां ॥ ए ॥ नक्तं च
बालसखित्वमकारणहास्यं । गहनयानमसंस्कृतवाणी ॥ स्त्रीषु वाद श्मा खलसेवा । षट्सु नरो लघुतामुपयाति ॥ १ ॥ जितायामपि नोत्कर्षः। स्त्रियामित्यपराजितः ॥पस्प- र्श मणिना शाल-नंजिकां दिव्यशक्तिना ॥ ए ॥ ततः पांचालिकाऽवादी-मानं प्रीतिमति त्यज ॥ गृहाण प्रति वादं मे । नृपा नृपशवो हमी ॥ ए३ ॥ वादारूढा न जीयेऽहं । सू र
॥१०॥
For Private And Personal