________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शोलोपरिणापि दिवौकसां ॥ गुरो राजसुतस्यास्य । हस्तन्यासप्रसादतः ॥ ए४ ॥ ब्राह्मीपुत्र्येव पां-
- चाल्या । प्रोक्ता प्रोणितमानसा ॥ वादं कर्तुं समागत्य । तामपृचन्नृपांगजा ।। ए॥ को गु॥१०॥ रुयों हि तत्वज्ञः । को धर्मः प्राणिनां दया ॥ किं विधेयं नवोदः । किं सत्यं प्राणिनां हि.
तं ॥ १६ ॥ अथ पप्रन पांचाली । प्रिया का ब्रह्मचारिणां ॥ मैत्रीति मणिमाहात्म्या-दुत्तरं नाऽबुधत्कनी ॥ ए७ ।। विनिर्जिता प्रीति-मती पुत्नलिकां जगौ ॥ त्वत्कंठे किं क्षिपाम्येनां । मालामेषा ततोऽवदत् ॥ ७॥ निधेहि मरोरस्य । कंपीठे वरजं ॥ प्रतिज्ञा येम 5:पूरा । पर्यपूरि तव कणात् ॥ एए ॥ सापि पूर्वनवप्रेम-रोमांचो छूतकंचुका ॥ कंपीठे कुमारस्या-ऽम्लानां मालामरोपयत् ॥ २० ॥ अथ चुक्षुनिरे । नूपा निस्त्रपा मालपन् ॥ कोऽयं कापटिकोऽस्मासु । सस्विमा परिणेष्यति ॥१॥
इति प्रचंपारंन्नाः । कोपकंपितनूतलाः ॥ सर्पा श्व गरुत्मतं । तं योऽमुपतस्थिरे ॥ ॥॥ एकेनापि कुमारणा-ऽनेकतामिव जग्मुषा ॥ निरस्ताः परितः सर्वे । समीरेण तुषा श्व ॥ ३ ॥ स्त्रिया जिताः पुरा शास्त्रैः । शस्त्रैरेकेन चाधुना ॥ ध्यात्वा पुनरयुद्ध्यंत । संन्नू
१५
For Private And Personal