SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृत्ति शोलोपरिणापि दिवौकसां ॥ गुरो राजसुतस्यास्य । हस्तन्यासप्रसादतः ॥ ए४ ॥ ब्राह्मीपुत्र्येव पां- - चाल्या । प्रोक्ता प्रोणितमानसा ॥ वादं कर्तुं समागत्य । तामपृचन्नृपांगजा ।। ए॥ को गु॥१०॥ रुयों हि तत्वज्ञः । को धर्मः प्राणिनां दया ॥ किं विधेयं नवोदः । किं सत्यं प्राणिनां हि. तं ॥ १६ ॥ अथ पप्रन पांचाली । प्रिया का ब्रह्मचारिणां ॥ मैत्रीति मणिमाहात्म्या-दुत्तरं नाऽबुधत्कनी ॥ ए७ ।। विनिर्जिता प्रीति-मती पुत्नलिकां जगौ ॥ त्वत्कंठे किं क्षिपाम्येनां । मालामेषा ततोऽवदत् ॥ ७॥ निधेहि मरोरस्य । कंपीठे वरजं ॥ प्रतिज्ञा येम 5:पूरा । पर्यपूरि तव कणात् ॥ एए ॥ सापि पूर्वनवप्रेम-रोमांचो छूतकंचुका ॥ कंपीठे कुमारस्या-ऽम्लानां मालामरोपयत् ॥ २० ॥ अथ चुक्षुनिरे । नूपा निस्त्रपा मालपन् ॥ कोऽयं कापटिकोऽस्मासु । सस्विमा परिणेष्यति ॥१॥ इति प्रचंपारंन्नाः । कोपकंपितनूतलाः ॥ सर्पा श्व गरुत्मतं । तं योऽमुपतस्थिरे ॥ ॥॥ एकेनापि कुमारणा-ऽनेकतामिव जग्मुषा ॥ निरस्ताः परितः सर्वे । समीरेण तुषा श्व ॥ ३ ॥ स्त्रिया जिताः पुरा शास्त्रैः । शस्त्रैरेकेन चाधुना ॥ ध्यात्वा पुनरयुद्ध्यंत । संन्नू १५ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy