________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वृत्ति
१001
पिता प्रतिज्ञां विज्ञाया । विज्ञायाथातिस्तरां ॥ चक्रे स्वयंवरारंन्नं । दुहितुर्वरहेतवे ॥ ५ यासु यासु कलासूर-दवा प्रीतिमती श्रुता ॥ तासामन्यसने प्रीति-मती जाता नृपावलिः ॥७६ ॥ जितशत्रुनृपाइता-स्तत्र नूचरखेचराः ॥ सर्वेऽप्येयुः सुताा तु । हरिनंदिनृपं विना ॥ ७ ॥ कैश्चित्कौतुकतः कैश्चि-जाग्यसौन्नाग्यगर्वितैः ॥ तत्राणायातैनरैः शेषा । शून्येव वसुधाऽजनि ॥ ७ ॥ । अागान्मित्रयुक् तत् । कुमारोऽप्यपराजितः ॥ कलाकौशलमीमांसा-सुधापानपिपासया ॥ ए || मा कश्चिद् दृष्टपूर्वी नौ । ज्ञासीदित्यन्यरूपिणी ॥ गुटिकां वदने दिप्त्वा । सद्यो नूतावुनावपि ॥ 60 पुरस्सरप्रतीहारी-गीयमानगुणालिषु ॥ तत्रोच्चमंचासीनेषु । खच. रेषु नरेषु च ॥ १ ॥ वरमालायुता सख्या-न्विता चामरहारिणी ॥ स्वर्गावतीर्णा देवीवा -याता प्रीतिमती तदा ॥ २ ॥ वीक्षमाणाः कुमारी तां । तथा कामेन मोहिताः ॥
जन्नाजो यथा सर्वे । कीलितादा श्वाऽनवन ३ ॥ अमी शतश आसीना । विद्याधरनरेश्वराः ॥ नारतीव परीक्ष्यैषु । वृणीष्व प्रवरं वरं ॥ ४ ॥ इति वेत्रवतीप्रोक्ता । कन्या प्रो.
॥१०॥
For Private And Personal