SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shil kailassaganer Gyarmandir शत्रुजय एए॥ रत्नप्रन्नो देवपाल-महीपालौ महौजसः ॥ अन्ये ऽपि रथिनः सर्वे । वितस्तानयोधयन् ॥ माहा० ॥६५॥ वर्धेतो बाणधारानिः । सिंचंतः शोणितै रसां ॥ चक्रुस्ते शत्रुदुर्निकं । नरेंज्ञ नवनीरदाः ॥ ६५ ॥ निर्मण्य सेनां दधिव-यशोमकरणमाहरत् ॥ जगत्तापापहं तत्र । ते मंग्रा. नकसन्निन्नाः ॥ ६६ ॥ दिशो दिर्श पलायंतो। रिपवः सैनिकैः समं ॥ जगत्सारं महीपालसारं सोढुमनीश्वराः ॥ ६ ॥ चक्रे जयजयाराव-स्तदा यादवसैनिकैः ॥ पेतुर्ननिस्तः सुमनः-श्रेण्यः सुमनःकरात् ॥ ६॥ कदापि न तृणे कोपं । वितन्वंति भुजान्नृतः॥ नरवआदिनूपाला-स्तदतो विन्नरुर्मुखे ॥ ६५ ॥ मह्यामसौ महीपालो । मोदवांस्तदमी नृपाः ॥ खुळंतोऽग्रे उलेनापि । लिलिपुस्तत्कणैर्वपुः ॥ ७० ॥ सुस्वामी स्वकरं तेषां । नम्राणां पादयोः पुरः ।। पृष्टे ददौ स्फुरत्पद्मा-सद्मपद्मसमप्रनं ॥६॥ स्वकन्या देवपालाय । देवकन्यावधारिणी ॥ अदायि वनमालेति । नूभुजा नरवर्मणा ॥ ६ ॥ विजित्य नूपतीनेवं । मूर्ता- ॥ ॥ मिव जयश्रियं ॥ वनमालां समादाय । स चचाल पुरंप्रति ॥ ॥ तदादेशमनुप्राप्य । नरवदियो नृपाः ॥ जग्मुनिज निजं स्थानं । यदुशौर्यचमत्कृताः । For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy