________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ए४ ॥
www.kobatirth.org
इतश्व ते महीपालाः । पूर्वमत्सरिणः पथि || रुरुधुस्तं महीपालं । मालवांतःप्रवर्त्तिनं ॥ || ५३ || रे रंक रत्नमादाय । पश्यतामिह नूभुजां ॥ क्व यासि बलविद्याया । अधुना फ लास्यसि || ४ || निजमानाधिकं कर्म । कुरुते योऽतिलौख्यतः ॥ तस्य स स्फुटमनाति | फलं कुष्टिन यथा जवान ||५|| तदोइतो जनान् वीयो - चिवानुञ्चावचं वचः ॥ यत्रं तत्फलमेतर्हि । भुंक्ष्वास्मन्नुज निर्मितं ॥ ५६ ॥ इत्युदीर्यं महाक्रोध - दुईरास्ते धराधवाः ॥ संनूय सर्वसारेला - वेष्टयन सूर्यमल्लजं ॥ ५७ ॥ विस्मरन्निव रोगार्त्त । श्रुत्वा तद्वैरिणो मुखातू ॥ महीपालः शत्रुकालः । करवालं करेऽकरोत् ॥ ५८ ॥ दंतादंति गजैर्युं । रथिकैश्व श रारि ॥ खाखति च पादातैः । कुंताकुंति च सादिनिः || ५ || अयुध्येतां महासैन्ये । गतदैन्ये मिथोऽप्यr || पुरोगतस्वपरयो - विचाररहिते क्रमात् ॥ ६० ॥ श्रामिषैः सहितां वीक्ष्य । व्याप्तां तद्यशसा महीं ॥ तद्विस्तारयितुं स्वर्गे । यतंते यावदगाः ॥ ६१ ॥ किन्नरैगयमानं तत् । श्रुत्वा तत्रापि वैरिषु । तदस्तोतृषु संपेतु- र्नर्तृनक्ता हि मार्गणाः || ६२ ॥ - रखें || रिपुव्रातैर्महीपाल - सैन्यं कोपापइतं ॥ बलल्लोलकल्लोलैः । समधैरिव सैकतं ॥६३॥
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
॥ ए४ ॥