________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शश्रृंजय
मादा
॥६॥
॥ १ ॥ यथा यथा वने वाति । वायुरायुरपायकृत् ॥ वृ ितथा तयाप्यस्य । प्राप रोगम- दोरगः ॥शा अष्टादशापि कष्टानि । दृष्टानिलमहार्तिन्तिः॥ तस्य देहं श्रियो गेहं । दषयामासुरुचकैः ॥ ७३ ॥ बनावनिस्तस्य घना । नरकावनिसन्निन्ना ॥ नदीजलं नीतिमलं-क
मासीत्सवारिजं ॥ ४ ॥ तूर्यनादः कालवाद-समताममतामधात् ॥ तस्य सवइसागंधनश्यत्परिजनस्य च ।। ७५ ॥ कालकूटोपमं लोज्यं । इवत्रपुनिन्नं पयः ॥ कर्पूरो दुःखपूरोsपि । तस्यानूनत्र रोगिणः ॥ ७६ ।। गेयं क्यिवईयं । नृतं बृत्तमदेरिव ॥ सुमानि यमनाराचा-स्तस्याजायंत ही तदा ॥ ७ ॥ न जने विजने वापि । तेनापि न रतिः क्वचित् ॥ - नरकाधिकःचौघ-पूर्णितेन समं जनैः ॥ ७० ॥ दिनैः कतिपयैः प्राप्य । स वनं कुसुमो
करं ॥ अदापयनत्र वासान् । सैन्यं तदुःखदुःखितं ।। उए ॥ शुनाशुन्नं पूर्व कर्म । समुदेति यथा नृणां ॥ परोपदेशवंध्यापि । तथा बुद्धिः प्रवर्तते ॥ ७० ॥ कर्मणा प्रेर्यमाणोऽयं । जीबो भ्रमति सर्वतः ॥ कुलालचक्रकुलज-स्वनावसमन्नावन्नृत् ॥ १॥
अश्रोद्यदिनापूर-प्लावितायां स नूपजः ॥ सावकाशप्रदेशेऽसौ । निश्यशेत सुखे
॥१६॥
For Private And Personal use only