SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1100 || www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir कौतुकोत्तन ॥ ८७ ॥ कुमारो लीलया गत्वा । विद्यां संस्मृत्य खेचरी ॥ फलालिं पा नादाय । ददौ तस्यै प्रमोदनः ॥ ८८ ॥ चक्रे जयजयारावो । जनतानिः सकैौतुकं ॥ ददतपतीनां । संकोचं वदनांबुजे || ८ || दत्तहस्ततलाघातं । जहास सुदतीजनः ॥ नस्वनृपादीनां । चित्ते कोपस्तथास्फुरत् ॥ ५० ॥ जर्तृप्रवेशे चित्तांतः । सा सृजंतीव तोरणं ॥ श्रादाय पाणिना चंच - शेमांचकवच श्रिया ॥ ९१ ॥ गुंजन्मधुपऊंकार - सारां वरणमाaिni || तस्य कंठे निचिप | प्रेमबंधनपूर्वकं ॥ ९२ ॥ युग्मं || कल्याण सुंदरमापः । समागत्य तदंतिकं । तन्निरीक्ष्य विरूपाक्षं । वक्रांगं चेत्यचिंतयत् || ३ || पश्यतां दृकटुः सोऽयं । चरितेन जनातिगः ॥ जगदुद्योतकृत्तेजा । नस्मन्नसुरत्नवत् || ४ || जाने गुणैविश्ववंद्यो | वंशोऽस्य खलु वर्त्तते ॥ भ्रांतरितसूर्यस्य । तेजः केन न तर्क्यत ॥ ५ ॥ पूर्ण प्रतिज्ञा कन्येय - मेनं वरमितोऽवृलोत् ॥ श्राचारः कुलकन्याना - मयं जागर्त्ति सर्वतः ॥ ॥ ए६ ॥ पश्यतां कुलशीलादि-भूषितानां महीभृतां ॥ अज्ञातकुलशीलाय । कन्या दत्ता हिये मम || ९७ || एनमेवोपसृत्याहं । तदस्यैव कुलादिकं ॥ पृष्ठामि स्वमनःखेद-वेदाय For Private And Personal Use Only मादा० || 00 ||
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy