________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ८ए ॥
www.kobatirth.org
स्वयमादरात् ॥ ए८ ॥ ध्यायन्त्रेवं महीजानि - रुपसृत्य तदंतिकं ॥ स्निग्धगंजीरया वाण्या । पप्रच्छेत्यथ धीनिधिः ॥ एए ॥ श्रहो वरेण्य जानेऽहं । गुणेन विनयेन च ॥ शक्त्या च तत् जात्यादि । सर्वं सर्वजनाधिकं ॥ ४०० || लोकः प्रायेण बाह्यादि - रंगरको जवेदयं ॥ लिये - तेहि बहिः । सत्याप्यंतरतादृशी || ४०० || विद्याधरः सुरः को वा ! को वा लब्धवरो नरः ॥ पन्नगो वासि कस्त्वं तत् । पवित्रय मम श्रुती ॥ १ ॥
इत्युक्तिप्राजि भूपाले । महीपालः कणादथ ।। कुवेषं कंचुकमिव । प्रौत्प्रौढप्रतापवान् ॥ २ ॥ भ्रमुक्तो रविरिव । निर्धूम इव पावकः । त्यक्तपंको मणिरिव । शशीव गतलग्नः || ३ || शुक्तिकामुक्तमुक्तानो । जितनिः किट्टहाटकः ॥ तदासीत्स महीपालो । रूपं वैकृतिकं त्यजन् ॥ ४ ॥ ॥ जने जयजयारावः । सर्वतः समदीप्यत ॥ ननस्तः सुमनःश्रेणि-रपतञ्च वरोपरि ॥ ए ॥ देवपालो महीपालं । यथावस्थं निरीक्ष्य तं ॥ ससंग्रमं समुत्राय । निबिमं सस्वजे मुदा ॥ ६ ॥ तत्परीवारलोकोऽपि । कौतुकोत्फुल्ललोचनः ॥ दंरुवरिलीपीठे | लुक्कायो ननाम तं ॥ ७ ॥ तूर्यघोषो ननादोच्चै ननृतुश्च मुदा जनाः ॥ ध
૧૨
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
॥ ८ ॥