________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय कपीमिता इव ॥ ६ ॥ अश्रो जयाय जगतः । स्मरशक्तिमिवांगिनीं ॥ निन्युः कुंमतटी बालां मादा०
। विमानतलचारिणः ॥ ७७ इतो विद्याधरा नूप-कुमाराः स्फारविक्रमाः ॥ तत्राच्येयुर्महागर्व-उर्धराः पर्वता इव ॥ ७ ॥ न शेकुरग्निकुंमस्य । पार्चे गंतुमपीह ते ॥ तस्य द्रुमस्य दूरेऽस्तु । फलग्रहणकौशलं ॥ ए ॥ फलानि तानि न प्रापुः । कृतोपायाः खगा अपि । यथा मिथ्यात्विनः क्लेशा-दपि मुक्तिं पुरासदां ॥ ७० ॥ खिन्नेषु खगनूपेषु । किंकर्तव्यजमे जने ॥ महीपालो भुजास्फोटं । कृत्वा तत्राच्युपागमत् ॥ १ ॥ ऊर्ध्वबाहुरुवाचोच्चै—रिदं च श्रुणुताखिलाः ॥ नो नो भुजाला राजन्या । विद्यासंपत्तिशालिनः ॥ ॥ यूयमत्राकिलक्ष्येऽप्य-दकाः किं तत्फलग्रहे ॥ करप्राप्येऽपि योगेन । सांख्या श्व शिवे ध्रुवे॥ ३ ॥ अविज्ञाय निजं सारं । सहसैव किमागताः ॥ अविमृश्य कृतं कर्म । न शर्मणे क्वचित्रवेत् । ॥ ४ ॥ यद्यस्ति कापि वः शक्तिः । पौरुषव्यक्तिकारिणी ॥ तदा सा प्रकटीकार्या । विद्यते ॥७॥
वसरोऽधना ॥ ५ ॥ नोचेदहं वः प्रत्यक-मबाह्याबरोऽपि सन् ॥ सहैव गुणसुंदर्या । * गृहीष्ये फललंबिकां ॥ ६ ॥ निशम्यैवं नरेंषु । त्रपावनतमौलिषु ॥ पश्यत्सु शेषलोकेषु ।
For Private And Personal use only