________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजय खे ॥ समग्रमव्यग्रमना । निवेदय मदग्रतः ॥ ६५ ॥ युसन ॥ स जगाद महासत्व । श्रुणु
Ka वार्तामशेषतः॥ कल्याणकटकं नाम । पुरमेतत्समृद्धिमत् ॥६६॥ कल्याणसुंदरोऽत्रेश-स्त॥ ६॥ त्पुत्री गुणसुंदरी॥ तस्याः स्वयंवरमहः । श्वो नविष्यति चित्रकृत् ॥ ६॥ अग्निकुंममि
दं पश्य । ज्वालामालासमाकुलं । तदेतर्वह्निवृतोऽयं । वेष्टितो विटपैर्घनैः ॥ ६॥ शिखाशाखाफलान्यस्य । यो गृहिष्यति साहसी॥ पर्तिवरा तमेवासौ। परिणेष्यति संधया ॥
॥ ६॥ ॥ इति तच्चनं चित्ते । निश्चित्योचितचंचुरः ॥ मंचैकदेशेकस्मिंश्चि-दासांचक्र कुमारJA राट् ॥ ७० ॥ इतो लग्नदिने भूरि-जूरिनूषणनूषिता ॥ विचित्ररत्नरुक्पूरैः। पूरयंती नन्नोग
॥ १ ॥ चलनेत्रप्रन्नाप्रोत-कर्णपूरपयोरुहा ॥ लसत्कुंझलसंघृष्ट-कपोलमणिदर्पणा ॥॥ तारदारपन्नाज्योत्स्ना-सनाघेऽकलाकला ॥ प्रस्फुरदंशुवलयं । वलयं कलयंत्यथ ॥ ३ ॥ धम्मिलमल्लिकामोद-माद्यन्मधुपसेविता ॥ सखीशतसमानीत-सुरलिश्व्यसादरा ॥ ७ ॥ वसाना वाससी शुभ्रे । निरभ्रेऽसमप्रने। अविशत्सा सन्नामध्ये। स्रग्विणी नरयानगा ॥५॥ शिः कुलकं ॥ ततो नूपतयः सर्वे । चुक्षुभुर्वीक्ष्य सुंदरीं ॥ अग्रेसरस्मरझरैः। पतन्निः
६॥
For Private And Personal use only