________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
॥५॥
इति तत्र महीपाल । शैले शत्रुजयानिधे ॥ सर्वहत्यादिपापानि । विलीयतेऽतिवेगतः ॥ । ५३ ॥ इत्यसौ धर्ममासाद्य । गुरोरायजिनादितं ॥ मन्यमानो निजं धन्य-मुदतिष्टत्सखेचरः ॥ ५५ ॥ शाश्वताई इंदनेन । स साधूनां च सेवया ॥ कियत्कालं सुखं तस्थौ ॥ तत्र खेचरसेवितः ॥ ५५ ॥ सोऽय खेचरमापृच्च । कल्याणकटकं प्रति ॥ करवालसखोऽचालीत् । पश्रि कौतुकमाश्रयन् ॥ ५६ ॥ विद्ययांबरगामिन्या । व्रजननसि नूपनूः ॥ कल्याणकटक प्राप । स्वयंवर दिदृकया ॥ ५७ ॥ नानादेशसमायातान् ॥ नानानाषाविशारदान् ॥ नानावेपत्नृतो नूपां-स्तत्रैकत स कौतुकी ॥ ५० ॥ नदंचऽञ्चमंचालिः। पताकाकुलवीजिता ॥ तत्र तधिसंघट-घर्मितेव व्यराजत ॥ ५ ॥ क्रियमाणकार्यकोटि-ब्रमन्नाकुलमानवं । नत्सुकोच्चारवाग्नारा-लक्षार्थमन्नवत्पुरं ।। ६१ ।। ब्राम्यनितस्ततो ज्येष्ट-वातरं समुपागतं ॥ देवपालं महीपाल-स्तत्रापश्यञ्चमूवृतं ।। ६२ ॥ कृत्वा वेषपरावर्त्त-मजाननिव तत्कयां ॥ स- विधीनूय सोऽपादीत् । किंचिदंचितविक्रमः॥६॥ इतो नूपतिसैन्यानि । मंचा नच्चा इतस्त. तः॥ नत्सुको जनसंघात ।इतो धावति सर्वतः ॥६५॥ वैदेशिको न जानामि। वृत्तमस्याः पुरः स
॥
॥
For Private And Personal use only