________________
San Mahavir Jain Aradhana Kendra
Acharya Sh Kallassaga
Gyanmandit
शत्रुजय
माहा० ।
॥3
॥
॥ ॥ अधीतसर्वसिद्धांतो । नवतत्वधरो मुनिः ॥ त्रिविक्रमाख्यो विधिवत् । पालयामास सगतं ॥ ७ ॥ गुरुपादाननुज्ञाप्य । विहरनन्यदा मुनिः॥ एकः संसारकांतारं । रविरांतरं यथा ॥ ॥ तस्थिवांसं प्रतिमया। तमप्रतिमसंयमं॥ प्रेक्ष्य प्राग्वैरैतः पत्रि-शवरःम, रुषं दधौ ॥॥ यष्टिमुष्ट्यादिनिर्वाचं-यमं यम श्व क्रुधा ॥ तामयामास निविकं । स खन्नाग्यमिवास्पधीः॥१॥ शांतस्वांतोऽपि स वशी। घोरघातार्त्तितः॥ बन्नार रोषज्वलनं । घृष्टं दार्विव दारुणा ॥एशा तेजोलेश्यां मुमोचायं । तं प्रति प्रतिघातुरः।। तयाथ पत्रिशबर-स्तरुदाहमदह्यत ॥७॥ विपद्य नीमकांतारे। निलजीवोऽप्र केसरी॥अजनिष्ट मुनिः सोऽपि । विहरन्नापतघ्नं ॥ण्णा
मनिं वीक्य दरिः स प्राग-वैरातमधावत ॥ धमैकसाधनं देहं । त्रातं मनिरपासरत ॥ || ए || नश्यन् यतो यतो याति । यतिरग्रे ततस्ततः ॥ रुषा याति मृगाराति-जैतोः कर्म म यया कृतं ॥ १६ ॥ महात्मा दारुणरुषा । हरिणा खेदितस्तथा । यथामचन्महालेश्या-
मसौ कोपवशाशयः । ए ॥ तया पंचत्वमापत्रः । स हीपी समजायत ॥ अतिक्रूरः क्रूरबने । दैवात्तत्र मुनिर्ययौ ।।।। एGil यावन्मुनिः प्रतिमया । तिष्टति स्थिरमानसः ॥
टाया
॥॥
For Private And Personal use only