________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा
॥
शजा । पत्रिणा तं पतत्रिणं ॥ ७ ॥ पतितं वीक्ष्य नूपीठे । तं लुम्तं विसंस्थुलं ॥ किंचि- सानुशयो पो। निवृत्त्य नगरं ययौ ॥ ७ ॥ अल् विपद्य स खगो-ऽनवनिलकुलोन्नवः ॥ कस्मिन्नपि वने वाल्या-दपि पापवृिश्कृित् ॥ ७ए ॥ स्तस्त्रिविक्रमोऽन्येद्यु-र्मुनेर्धर्मरुचेर्मुखात् ॥ अश्रुणोनावमसृणो । धर्ममेव दयामयं ॥ ७ ॥ दयैव च परो धर्मो । दयैव परमा क्रिया ॥ दयैव परमं तत्वं । तन्नर लज तां दयां ॥ १॥ व्यर्थ दानं मुधा ज्ञानं । वृ. था निग्रंथतापिहि॥ अनार्या योगचर्यापि । न चेजीवदया नवेत ॥ ॥ राजा तध्धिमाकर्ण्य । धर्म कर्णामृतं तदा ॥ नद्ययामयो जीवा-नस्मरत स्वहतानपि ॥ ३ ॥ अहो मयाऽज्ञानवशात् । पुरा पुश्चेष्टितं महत् ॥ नूनं सदिष्ये विविधान् । नवनावान सुदुःसदान् ॥ ४॥ किं जीवितेनाप्यमुना । किं च राज्यादिन्निर्मम ॥ येनेह लोके संतापः। परत्र नरके गतिः ॥ ५ ॥ असारनूतादप्यस्माद्-देहात्सारं वरं व्रतं ॥ गृहीप्ये कर्दमात्पद्म- मिव हेम मृदो यथा ॥ ६॥
इति संचिंत्य नृपति-मुनि नत्वा कृतादरः॥ व्रतं ययाचे मुनिर-प्यदीदयदमुं मुदा ॥
॥७॥
For Private And Personal use only