________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥
७॥
धन्यमूईन्यमात्मानं । मेने ती]शवार्तया ॥६६॥ ततो गुरुर्महीपालं । धर्मे तीर्थे च सादरं माहा ॥ मत्वा तत्कीर्तनात्सद्यो-ऽनुजग्राहेति हर्षतः ॥ ६॥ यक्तिनेष्वादिजिनो । यच्चक्रिषु तत्सुतः । यथा नवेषु मानुष्यं । वर्णेषु प्रणवो यथा ॥ ६ ॥ यथा सुराष्ट्रा राष्ट्रेषु । शीलं यतेष्वपि ॥ तथा शत्रुजयं तीर्थ । मुख्यं तीर्थेषु कथ्यते ॥ ६५ ॥ युग्मं॥ ऽरंतऽरितव्यू. हा-तंकस्तत्र कथं नवेत् ।। यत्र सिहाशिनिश्-दारिद्यशेहजयी ॥ ७० ॥ जिन एव हि जानीते । माहात्म्यं सिझनृतः॥ पारावारस्य गांजीयें । मंदरो वेत्ति नेतरः ॥ १ ॥तीर्थ र त्रिभुवनेऽप्यग्र-मेष सिइधराधरः॥ वीहितोऽप्यघसंघात-घातनप्रत्यलोगिनां ॥ ७ ॥ दुर्निवारतमोवार-तिरस्कार विरोचनः॥ श्रीनान्निनंदनजिनः। शंगे चास्य विराजते ॥ ३ ॥ तदेतत्तयं विश्वो-तरातिशयसंवृतं ।। वीक्ष्यांगी सर्वहत्यादि-पातकेन्यः प्रमुच्यते ।। ७४ ॥
तथाहि नरतकेत्रे । श्रावस्त्यां पुरि पार्थिवः ॥ त्रिशंकुतनयो जज्ञे। त्रिविक्रम इती- ॥७॥ रितः ॥ ७५ ॥ सोऽन्यदोद्यान-मुजनन् । स्थितो वटतरोस्तले ॥ क्रूराराविणमैकिष्ट । शीर्ष। स्योपरि पक्षिणं ।। ७६ ॥ नमायितोऽपि नापैति । स यदा कटुकं रटन् ॥ तदा क्रुशेऽवधी
For Private And Personal use only