________________
Acharya Shri
Ka
www.kobatirtm.org
y
San Mahavir Jain Aradhana Kendra
anmandir
शत्रुजव
माहा
॥
॥
प्राग्वैरतस्ताव-तं जिघांसुरुपासरत् ॥ ए | जाननपि कषायाणां । विपाकमतिदारुणं ॥ उर्जयत्वात्कर्मशक्ते-र्वशी कोपवशं गतः ॥ ३० ॥ अतिकोपो मुमुक्कूणा-मदीपज्ञानसंपदां ॥ चित्ते यदि पद धत्ते । परेषां तर्हि का कथा ॥१॥ तपःशस्त्रान्मुनेः प्राप्य । बीपी मृतिमतिक्रुधः ।। नैरवे क्वापि कांतारे। गवयत्वमवाप्तवान् ॥२॥ नृशमारब्धयोगांगं । देवात्तत्राप्युपागतं ॥ सुसंरब्धो मुनिपतिं । गवयस्तमुपाश्वत् ॥ ३ ॥ अनगारो यदारोपि । तेन जीवितसंशये ॥ तदा तेन तु स प्राग्व-जीवितेशातिभिः कृतः॥४॥..
अथो गवयजीवोऽनू-दुजयिन्यामवंतिषु ॥ आशीविषो विषोदनः । स सिध्वटकोटरे ॥ ५ ॥ क्रमात्रिविक्रमः कामन । वटावटतटे स्थितः ॥ कायोत्सर्गेण तेनाशु । ददृशे च फसावता ॥ ६ ॥ अतुलमत्सरः पूर्वा-पकारिणममुं मुनि ॥ दष्टुं उष्टाशयः स्फार-फलः फणनृदन्यगात् ॥ ७ ॥ तत्रैव रोषपरुषः । साधुरप्युरगं रयात् ॥ आपतंतं तमालोक्या-नयत्की- नाशमंदिरं ॥ ७ ॥ अकामनिर्जरायोगात् । किप्तकर्मा किमप्यथ । अहिजीवः सुतो जज्ञे। रोरहिजगृहे क्वचित् ॥ ए॥ विहरन्नन्यदा वाचं-यमो ग्रामं तमागमत् ॥ यत्र पन्नगजीवो
|
|
For Private And Personal use only