________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
झनंजय
माहा०
॥ ७॥
जगाद पितरं दुःखा-तुरं सेति प्रमोदनाक् ॥ ६६ ॥ ममाद्य मंगलं तात। शृण्वत्र किल का- रणं ॥ प्राग्नवे रैवते शैले- नूवमेका कपिप्रिया ॥ ६ ॥
सदा चापल्यतस्तत्र । विवेकविमुखा सती ॥ अचमं सर्वशृंगेषु । नूरुहेषु नदीष्वपि ॥ ॥६॥ मुख्यशृंगात् प्रतीच्यां तु । नद्यस्त्यमलकीर्तिका ॥ नानाहृदप्रनावाट्या । नेमिट्टटिपवित्रिता ॥ ६॥ ॥ सा कपी सर्ववृतेषु । ब्रमंती स्वेचया किल ॥ जातिचापल्यतस्तत्रागमत्कपिकुलैर्वृता ॥ ७० ॥ नत्फालाथ महावल्ली-वितानैर्बकंठिका ॥ जहौ कणादसौ प्रागां-स्तिर्यग्नवकलंकितान् ।। ७१ ॥ तीर्थवासादहं राजन् । जातास्मि तव नंदना ॥ व चिच्यामेतत्तु । शृणु चित्रकरं मम ॥ ३२ ॥ लतापाशनिबज्ञाया-स्तस्या यत्सकलं वपुः॥ गलित्वामलकीती हि । नद्यां वक्त्रं विनापतत् ॥ ७३ ॥ जातास्मि तेन सर्वांग-स्फुरल्लावएयमंमिता || बिनर्मि च कपिवक्त्रं । तन्नदीजलवर्जितं ॥ ४ ॥ मचिरस्तत्र संस्थं त-त्रद्यां तस्यां क्षिप प्रनो ॥ यथा विमंबनाहीनं । निजं जन्म नयाम्यहं ॥ ५॥ अनेन रैवताख्यान-श्रावणात्स्मारितास्मि यत् ॥ तन्मद्वंधुरसौ नूनं । पितर्मान्यस्त्वया घनं ॥ ६ ॥
॥
3
॥
For Private And Personal use only