SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Kong Shin Maha www.kobatirtm.org Gyanmandi Jain Aradhana Kendra मादा शत्रंजय नारीदेहां मनोहरां ॥ कपिवक्त्नां च तां वीक्ष्य। राजा चित्ते विसिस्मये ॥ ५५ ॥ रिष्टशंकी K नृपः शांति-कर्म सर्वत्र निर्ममे ॥ चैत्ये चैत्ये च देवानां । पूजा पात्रार्चनं तथा ॥ ५६॥नि॥ ३॥ त्यं नित्यं नृपागारे । वईयंती श्रियं तु सा ॥ क्रमादंगेषु लावण्य-मपुषत्सुन्नगोत्तमा ॥५॥ सौनाग्यमंजरी नाना । चतुःषष्टिकलाकला || सान्यदा जनकोत्संग-मलंचक्रे सन्नासु च ॥ ॥ ५० ॥ श्तो वैदेशिकः कश्चि-प्राप्तो नृपसनां तदा ॥ चकार सर्वतीर्थानां । महिमोत्कीर्तनं वरं ॥ एए ॥ पुंडरीकाश्मिाहात्म्य-मुक्त्वा रैवतनूनृतः ॥ इत्युजगार संसार-तारणं पुएयकारणं ॥६० ॥ राजन रैवतकशैल-नन्मीलत्पुण्यसंचयः ॥ निमीलदुःखदारियो । जयत्यजय एनसा ॥ ६१ ॥ सर्वकल्याणनिर्माण-प्रवीणे रैवते गिरौ॥नवहयेऽपि नोनीति-- रियस्य तथैनसः ॥ ६ ॥ तत्र शृंगाणि पूतानि । नद्यो निमरणानि च ॥ धातवो नूरुहाः सर्वे । सुखाय सकलां गिनां ।। ६३ ॥ देवाः सेवापरा नेमे-यंत्र प्राप्ताः सुपावने ॥ स्वर्गस्य सुखसर्गस्य । न स्मरंत्यपि नूपते ॥ ६ ॥ सौन्नाग्यमंजरी सेति । शृण्वंती रैवतप्रयां ॥ क्रमादासादयामास । मूर्ती पूर्वनवस्मृति ॥ ६५ ॥ शीतोपचारनिचयैः। क्रमादवाप्तचेतना॥ ॥३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy