SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा ति पूर्वनवं श्रुत्वा । सुतायाः प्रीतमानसः ॥ नरैनराधिपो नद्यां । तबिरोऽपातयद् श्रुतं ॥७॥ सा तदैव मुखेनेदं । जिगाय शुन्नलोचना ॥ राजा तु तीर्थमाहात्म्यं । दृष्ट्वा चित्ने विसिस्मये ॥ ७॥ संसारविमुखा साथ । निषिध्य पितरं बलात् ॥ स्वविवाहोत्सुकं चेले । प्रति रै. वतपर्वतं ॥ उए || तपस्थती तपस्तीनं । सा जिनध्यानतत्परा ॥ बहून्यशुनकर्माणि । क्रमादक्षिपऽन्मनाः ॥ ७ ॥ तीर्थमोहान्मृता सानू-तत्रैव व्यंतरामरी ॥ तनदीहृदमास्थाय । संघविघ्नौघनाशिनी ॥१॥ अथ तत्पप्र) तीर्थ । पृथु माहात्म्यमत् क्षितौ ॥ सा च व्यंतरदेव्यासी-सदा सर्वसुरानुगा ॥ २॥ कोणे च वायव्ये। परमिंशलिधं निजं ॥ विधाय मूर्धा नेमिं च-धरन्नस्थादरिष्टनुत् ॥ ३ ॥ ब्रह्मेशेऽय निजां मूर्ति [ हारे ममरनामनि ॥ व्यधानमिजिनध्यान-पूतः संघस्य वृध्ये ॥ ४ ॥ नंदनऽय रुशेऽनू-न्मद्धिनाश्रानिधो | बली ॥ गिरिधारे जिनध्यान—पूतमानसवासनः ॥ ए. ॥ अस्थान्मदाबलझारे । बलनमः स्वयं बली ॥ शिरकत्रीकृतजिन-पादपद्मगतातपः ॥ ६ ॥ हरेऽस्थाद्वकुलाख्ये तु । स्वयं वायुर्महाबलः ॥ प्रत्यूहतृणसंघातं । सहसोझाययन जने ॥ ७ ॥ तश्रोत्तरकुरुस्थाना ॥७५! For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy