________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १६६ ॥
www.kobatirth.org
तदिदं ब्रह्मकस्य । सुस्थिरं विबमावद || विद्युद्दिजलायोऽश्म-कुलिशैरप्यनंगुरं ॥ ८१ ॥ सेति व्याहृत्य तत्कांतिं । स्तृतां द्वादशयोजनीं ॥ माययाबाद्य तद्वेषो-पलकत्वं विधास्यति ॥ ८२ ॥ तत्सूक्ष्मतंतु निर्बंध्ध्वा । तमंबा कथयिष्यति ॥ यत्र मोक्ष्यसि तत्रैतत् । स्थास्यव्यवि स्थिरं ॥ ८३ ॥
1
अनुशास्येति तं दत्वा । विंबमंबा वजिष्यति ॥ सोऽप्यन्य ककुजालोक - हीनस्तच्च हरियति ॥ ८४ ॥ ] ॥ क्रमादस्खलदं हिस्त-दुइहंस्तूलवत्पथि || प्रासादधारमासाद्य | चिंतामिति करिष्यति ॥ ८ ॥ मुक्त्वेदमंत्र मध्यस्थ - पूर्वबिंबविलेपनं ॥ हृत्वैतत्स्थापयाम्यंतरिति मोक्ष्यति तत्र सः ॥ ८६ ॥ यावत्प्रमार्ण्य चैत्यांत - रेषोऽन्येष्यति संमदात् ॥ तावत्तन्मेरुवत्तत्र । ध्रुवमालोकयिष्यति ॥ ८७ ॥ मर्त्यकोटिनिरप्येत - नैव चालिष्यते यदा । तदासौ पूर्ववत्तीव्रं । तपिष्यति तपः स्थिरः ||८|| सप्तोपवासपर्यंते । स्वप्नंबा दर्शयिष्यति ॥ व्याहरिष्यत्यपि स्वैरं । किमिदं वत्स तन्यते ॥ ८० ॥ यत्र मोक्ष्यसि तत्रैव । स्थास्यतीदं वचो मम || विस्मृत्येति त्वयामोचि । कथमत्रैव शाश्वतं || ए० ॥ मा कुरु त्वं वृथायासं । ध्रुवं
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥७६६||