________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ७६७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेरुसुनिश्चलं ॥ न चलिष्यत्यदो देव-दानवैरप्यतः पदात् ॥ ५१ ॥ प्रासादमेव व्यावृत्त्य । पविमानमुखं कुरु ॥ यथा त्वंपश्चिमं पुण्यं । तावकं जावि शाश्वतं ॥ ९२ ॥ अन्यत्र नाविनस्तीर्थोद्वारा नूयांस एव हि ॥ जवानेवात्र तीर्थस्यो - हारकृद्विववत् स्थिरः ॥ ५३ ॥ अंबामनुशास्येति । वरं दत्वातितोषभूत् ॥ तिरोधास्यति वेगेन । तथा सोऽपि करिष्यति ॥ || एए४ || अथ रत्नः समं संधै - ईर्षोत्कर्षनरोडुरः ॥ तथैव विहिते चैत्ये । प्रतिष्टां कारयिष्यति ॥ ५ ॥ सूरिमंत्रपदाकृष्टे - दैवतैः सूरिनिस्तदा । तद्विबमपि चैत्यं च । साधिष्टायिकरिष्यति ॥ ए६ ॥ ततः सोऽष्टविधामच । कृत्वा दत्वा महाध्वजं ॥ नक्तिनम्रो मुदोदारो | ममिति स्तोष्यति ध्रुवं ॥ ७ ॥ जयांनंत जगन्नाथ । जयाव्यक्त निरंजन ॥ चिदानंदमय स्वामिन् । जय त्रैलोक्यतारक || ८ || जंगमे स्थावरे देहे । सदा त्वमसि शाश्वतः ॥ श्र प्रच्युतो ह्यनुत्पन्नो । धात्वामयविवर्जितः || ९ || त्रिदशैरप्यचाल्योऽसि । सुरासुरनराचितः ॥ अचिंत्यम हिमोदार - विनिर्जितरिपुव्रजः || ४०० ॥ उत्रत्रयी मिलच्चारु- चामरघ्यवीजतः ॥ प्रातिहार्य श्रियोदार | विश्वाधार नमोऽस्तु ते ॥ १ ॥ इत्यनिष्टुत्य रोमांची | पंचांग स्पृष्ट
For Private And Personal Use Only
माहा०
॥ ७६ ॥