SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ Acharya Shin Kalassagasan Gyantander शत्रंजय माहा ॥६५॥ ॥ ६ ॥ घटवस्त्रोपमं ारां-तरंबा विक्ष्यति कणात् ॥ सूचीबइगुणाकारो । रत्नोऽपि श्रा- वकाग्रणीः॥ ७० ॥ तत्र स्थितांबा बिबानि । प्रत्येकं दर्शयंत्यदः॥ तं वदिष्यति वत्सैषां। कतून शृणु समाहितः ॥ १ ॥ सौधर्मपतिना नीलो-पलैरेतहिनिर्मितं ॥ धरणेनाहिनाचैतत् । पद्मरागाश्मनिवरैः ॥ ७२ ॥ अमूनि नरतादित्य-यशोबाहुबलिमुखः ॥ विधाय रत्नमाणिक्यैः । पूजितानि निरंतर ॥ ७३ ॥ ब्रह्मेरिदमुद्दाम-रत्नमाणिक्यसारजं ॥ चिरमप्याचे कल्पे स्वे । शाश्वतप्रतिमोपमं ॥ ३ ॥ अमूनि कृष्णसीरियां । कारितान्यर्चितान्यपि ॥ एषु यशेचते तुभ्यं । तपृहाण मदाइया ॥ ५ ॥ अयो रत्नमणीहेम-मयान्यस्मिन जिघृक्षति ॥ | वदिष्यत्यंबिका वत्स । गृहाणामूनि मा शृणु ॥ ७६ ॥ कालेऽतो दुःपमानानि । लोको नाव्यतिनिघृणः ॥ सत्यशौचदयाहीनो । गुरुदेवाय॑निंदकः ॥ ७ ॥ न्यायदिनाः परश्व्य-परदाराकृतादराः ॥ भूपा म्लेच्छाश्च नूपी । नविष्यत्यपि तस्कराः॥ ७ ॥ निर्मर्यादाः कदाप्यते लोनादाशातनां ततः ॥ करिष्यति मयि क्वापि । गतायां शून्यमंदिरे ॥ ७ ॥ तस्मादुःशरतो हान्याः। पश्चात्तापो नविष्यति॥ नानतायां तथा लक्ष्म्यां । गतायां सहसा ययाणा J ॥६५॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy