________________
Acharya Shin Kalassagasan Gyantander
शत्रंजय
माहा
॥६५॥
॥ ६ ॥ घटवस्त्रोपमं ारां-तरंबा विक्ष्यति कणात् ॥ सूचीबइगुणाकारो । रत्नोऽपि श्रा- वकाग्रणीः॥ ७० ॥ तत्र स्थितांबा बिबानि । प्रत्येकं दर्शयंत्यदः॥ तं वदिष्यति वत्सैषां। कतून शृणु समाहितः ॥ १ ॥ सौधर्मपतिना नीलो-पलैरेतहिनिर्मितं ॥ धरणेनाहिनाचैतत् । पद्मरागाश्मनिवरैः ॥ ७२ ॥ अमूनि नरतादित्य-यशोबाहुबलिमुखः ॥ विधाय रत्नमाणिक्यैः । पूजितानि निरंतर ॥ ७३ ॥ ब्रह्मेरिदमुद्दाम-रत्नमाणिक्यसारजं ॥ चिरमप्याचे कल्पे स्वे । शाश्वतप्रतिमोपमं ॥ ३ ॥ अमूनि कृष्णसीरियां । कारितान्यर्चितान्यपि ॥ एषु यशेचते तुभ्यं । तपृहाण मदाइया ॥ ५ ॥ अयो रत्नमणीहेम-मयान्यस्मिन जिघृक्षति ॥ | वदिष्यत्यंबिका वत्स । गृहाणामूनि मा शृणु ॥ ७६ ॥ कालेऽतो दुःपमानानि । लोको नाव्यतिनिघृणः ॥ सत्यशौचदयाहीनो । गुरुदेवाय॑निंदकः ॥ ७ ॥ न्यायदिनाः परश्व्य-परदाराकृतादराः ॥ भूपा म्लेच्छाश्च नूपी । नविष्यत्यपि तस्कराः॥ ७ ॥ निर्मर्यादाः कदाप्यते लोनादाशातनां ततः ॥ करिष्यति मयि क्वापि । गतायां शून्यमंदिरे ॥ ७ ॥ तस्मादुःशरतो हान्याः। पश्चात्तापो नविष्यति॥ नानतायां तथा लक्ष्म्यां । गतायां सहसा ययाणा
J
॥६५॥
For Private And Personal use only