________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
135 ||
www.kobatirth.org
काविव बजार नेमेः ॥ सहासने सर्वसमीहितार्थ - दाता ह्यधिष्टातृपदं जनानां ॥ ९६ ॥ इतश्च नैमिनं नत्वा | सुरेंशे रचितांजलिः ॥ प्रवृढधरदत्तोऽनूत् । केन पुण्येन तेऽनुगः || ७ || कृपावान् विभुरप्याख्य- नव्योद्बोधकृते ततः ॥ उत्सर्पिष्यामतीतायां । सागरोऽहंस्तृतीयकः || ८ || वरज्ञानघर: पृथ्वीं । पावयन् स्वां हरेणुनिः ॥ समवासरडुद्याने । चंपापुर्याः पवित्रगीः || ९ए ॥ युग्मं || लोकपुंसो विचारस्या - वसरे विश्वविश्ववित् ॥ सजगाद शिवागार - विचारमिति पावनं ॥ ३०० ॥ पंचचत्वारिंशल्लक - योजनायामविस्तृता ॥ तानत्राकृति - दस्ति सिद्धिशिलोज्ज्वला ॥ १ ॥ चतुर्विंशतिमे जागे । सिद्धस्तत्र निरंजनाः ॥ अनंतानंत चिडूपाः । संति न प्रच्यवंति च ॥ २ ॥ अनंतमचलं शांतं । शिवं संख्यातिगं महत् ॥ प्रयारूपमव्यक्तं । तत्स्वरूपं जिनोऽभुते ॥ ३ ॥ स्वसंवेद्यमिदं मुक्तिसुखं न वचनातिथि || लज्जते कर्मणां नाशा-नो योगपवित्रितः ॥ ४ ॥ इतः पंचमकल्पेशः । श्रुत्वा वाणीं जगद् गुरोः || मंदः स्वर्गसुखे नाथं । प्रणिपत्य व्यजिज्ञपत् ॥ ५ ॥ स्वामिनू ममापि संसार - प्रांतिरस्तमुपेष्यति ॥ कदापि शिवसौख्यस्य । संगतिर्द्धाविनी न वा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥७५॥