SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande माहाण शत्रुजय कारि ॥ ॥ मार्गे लुठंतं श्रवदपूर्ति । लालाविलं शुष्कसमग्रधातुं ॥ पुगंधलुब्ध्यागतम- विकाढ्य । तं वीक्ष्य कश्चिन्मुनिराह शांतः ॥ नए || न त्वयाकारि यदंगिघातो । धभैक१७५७॥ - बुध्ध्या कुगुरूक्तिलानात् ॥ अत्रोग्रपापधुसुमं हि लब्ध्वा । फलं पुनः प्राप्स्यसि ऽर्गतौ तत् ॥o || ततोऽधुनाप्याश्रय जीवरक्षा-मयं जिनोक्तं शुलधर्मसारं ॥ सर्वेषु सत्वेषु निजापराध-शांतिं च देह्याश्रय तेषु च त्वं ॥ १ ॥ तत्पापशांत्यर्थसमर्थमीड्यं । श्रीरैवताईि स्मर मानसांतः ॥ सर्वहिलुब्धाखिलदेववृद-सेव्यं जिनौकःशतपूतपृष्ट ॥ १ ॥ इत्युक्तिमासाद्य मुनेः स साम्य- पीयूषपूर्णो रहितो विकल्पैः ॥ शांतार्तिरासाद्य मृतिं कणेन । यतेश्वरोऽनूत् प्रवरहिपूर्णः ।। ए२ ।। त्रैलोक्यनाथस्य गुणानसंख्यान । स्तुवन् पवित्रास्यधरो बनूव ॥ रत्नत्रयाधारवृषाधिवासो । यदः स वाक्यान्मुनिपुंगवस्य ॥ ए३ ॥ वामेषु दोष्णु त्रिषु शक्तिशूले । दधञ्च तनकुलं क्रमेण ॥ अन्येषु चक्रं पशुमातुलिंग । गोमेधनामा मनुजा- सनः सः । ए४ ॥ अंबेव लक्क्या कृतयानयात-स्तदैव सोऽप्युच्चपरिछदः सन् ॥ गत्वा जिनं रैवतकाइिसंस्थं । ननाम तस्योपकृति विदानः ॥ एए ॥ निशम्य सोऽपीशवचः प्रबुद्धः । श ॥५ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy