________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
झनंजय
॥५६॥
तदीयमुचैः ॥ शमांतरादारुमुदारसत्वै-गुह्येत चित्तानिलकंपहीनं ॥ ॥ विशेषकं ॥ निश- माढाo म्य वाणीमिति नेमिनस्ते । पणीकृताऽहिंसनधर्मदेहां ॥ सर्वेऽपि तृप्तिं समवापुराप-क्षिा-१ तिनुद्योगसुधापवित्रां ॥ १ ॥ वैराग्यरंगाहरदत्तनूपो । हान्यां सहस्रेण च सेवकानां ॥ समं व्रतं प्राप गणेशतां च । दशान्यगच्छेशमुखां जिनस्य ॥ २ ॥ प्रवर्तिनी नूपसुता ततश्चा -नूयक्षिणी नाम समं परान्निः ॥ दशाईनोजाच्युतसीरिमुख्या-स्तन्नार्य आसंश्च गृहस्थधर्मे ॥ ७३ ॥ संघश्चतुर्धेति च तत्र जात-श्चतुर्गतिध्वांतविघातदीपः ।। चतुर्वृषागारदृढाद्यधारो। जगद्गुरोर्मुक्तिकलत्रहारः ॥ ४ ॥ निपीय शक्रो विभुतोंबिकाया-श्चरित्रपीयूषमतिमाउन्नक्तिः॥ चकार तामन्यसुरोपरोधा-तवासनारिष्टनिपिष्टजष्टां ॥ ५ ॥
इतोऽनवझौतमगोत्रजन्मा । गोमेधमुख्याध्वरकारकत्वात् ।। गोमेधनामा हिजराट् कलावान् । सुग्रामवासी जिलकसेव्यः ॥ ६ ॥ तत्पातकान्नष्टकलत्रपुत्रः । कालक्रमणोजत- ॥५६॥ कुष्टरोगः ॥ मुक्तोऽनुगैरप्यतुलार्तिदूनो-ऽकदर्थ्यतोत्पन्नकोरकीटैः ॥ ७ ॥ अंगारशय्याखिललीनमूर्तिः । सोऽमन्यतैतन्नरकातिशायि ।। 5ख दहदेहमशेषरोम-कूपाश्रित मानसमांद्य
For Private And Personal use only