SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७५५ ॥ www.kobatirth.org प्य पाणितियेन वेत्रं ॥ वेत्री सुरस्तां प्रणिपत्य हर्षा - हक्तुं तदा प्राक्रमतामितोक्तिः ||१२|| कुलकं ॥ देवि त्वया पूर्वजवे तपांसि । दानानि तीर्थाश्रयणानि कानि ॥ कृतानि यध्यंतरसुंदरीणां । जातासि नः स्वामिनि सेवनीया || १३ || तदुक्तिमाकर्ण्य कृतावधाना । स्वर्यूप पूर्ववं विलोक्य ॥ तस्मै निवेद्यापि तथा जिनांही । असस्मरद्योगयुतेव मौनात् ॥ ॥ ७४ ॥ तदैव देवैः परिक्लृप्तयान - संगीतकाकनदत्तकर्णा || उद्योतयंती ककुभः कोन । श्रीवता िसमवाप सांबा ॥ ७५ ॥ Acharya Shn Kallassagarsuri Gyanmandir इतस्तदेवाविरजूद रिष्ट-मेर्वरं ज्ञानमुदस्तकर्म ॥ गत्वा च वेगेन सन्नासु तस्या - शृणोदारामिति धर्मवाणीं ॥ ७६ ॥ धर्मो जगद्वंधुरकारणेन । धर्मो जगत्सल ग्रार्त्तिदर्त्ता ॥ देकरोऽस्मिन् भुवने हि धर्मो । धर्मस्ततो जक्तिनरेण सेव्यः ॥ ७७ ॥ सत्पात्रदानं प्रथमात्र शाखा । धर्मडुमे शीलमखंडमन्या ॥ ततस्तपोऽपायजरापहारि । जवोपत्री शुभभावना च ॥ ७० ॥ सिकता दिसुतीर्थसेवा । देवार्चनं सगुरुसेवनं च ॥ अघौघदन्मंत्रपदानि पंच । तदप्रशाखा कुसुमांकुराणि ॥ ७९ ॥ फलं तु मुक्तिः शुभयोगसेवा - निःश्रेणिमाश्रित्य For Private And Personal Use Only माहा० ॥ उपपत
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy