________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ५५ ॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
जीवितेनेह कलंकितेन । त्वया विना मानिनि निष्फलेन || गत्वा गृहान् स्वस्य मुखं जना - नां । कथं कथं दर्शयिता हताशः ॥ ६३ ॥ कलत्रपुत्रांगजमृत्यु दुःख - दूनस्य मे सौख्यकरो हि मृत्युः || सर्वस्य नाशे सहसाच्युपेते । सर्वोऽपि नाशं सममेव यातु ॥ ६५ ॥ दुःखातुरोऽसाविति चिंतयित्वा । तामेव संस्मृत्य तदैव कूपे । ऊंपामदान्मृत्युमवाप्य चासी - दंबा - सनेनारिसुरोऽवधिः ॥ ६६ ॥ कलापकं ॥
1
इतस्तत्रैणाधिपवाहनां तां । सूनुध्यान्यूनमुदावदातां ॥ तत्कालजाता म्ररण त्पिकालि-मालासमालोकनदत्तरागां || ६ || नयन्ननोरत्नकरानदेह - युतिहृतान्यत्रिदशप्रभैौघां ॥ मुखदुहस्तैरिव शुभ्रवस्त्र-विभूषितांगावयवप्रदेश ॥ ६८ ॥ मुखांशुपीयूषपयोधिमध्ये | खेलन्मुखाहिव्यदंतरत्नां ॥ भ्रूमूलनासानुतवंशपत्र - समाधरौष्टां वरकंबुकंठीं ॥ ६९ ॥ तां वीक्ष्य सववयवानवद्यां । सन्नूषणैर्भूषितदेहदेशां || नृपास्यमानां सुरसुंदरी जि - नवावतारातिशयिप्रजावां ॥ ७० ॥ पाशात्रलुब्यो दधती कराभ्यां । वामेतराभ्यां तनयांकुशौ च ॥ वामांगगात्र्यां कनकप्रजानां । वरप्रदानप्रवणार्थवाणीं ॥ ७१ ॥ योल्लसन्मूर्त्तिरुदाररागः । संगो
For Private And Personal Use Only
मादा०
॥७५४॥