________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ७५॥
www.kobatirth.org
स्वाम्यप्यथाह ब्रह्म | जाविनोऽरिष्टनेमिनः । द्वाविंशस्यावसर्पिण्यां । जाविन्यां गणनृत्पदं ॥ ७ ॥ प्राप्य संबोध्य जविकान् । रैवताचलमंमनः ॥ त्वं योगयुक्त्या मुक्त्याख्य-पदं प्रा स्यस्यसंशयं ॥ ॥ युग्मं ॥ स ब्रह्मेशे निशम्येति । प्रमोदोत्फुल्ललोचनः ॥ नत्वा जिनं स्वकल्पेऽगा-नृशं मय्यनुरागवान् || ९ || स्वस्योपकारं विज्ञाया - स्मत्तोऽस्मद्ध्यानधारकः ॥ रत्नसारैरधान्मेऽसौ । मूर्ति नेत्रामृतांजनं ॥ १० ॥ संगीतकं तदग्रेऽपि । चकारानिशमप्यसौ ॥ अपूजयत्रिसंध्यं तां । नित्यात्प्रतिमा मिव ॥ ११ ॥ इत्यायुर्निजमापूर्य । स तया - कमानसः ॥ लब्ध्वोत्तरोत्तरनवान् । वरदत्तोऽनवत्त्विह ॥ १२ ॥ यदनेन कृतास्माकं । मूर्त्तिः संपूजितापि च ॥ तत्फलेन गणेशत्वं । लब्ध्वा मुक्तिमुपेष्यति ॥ १३ ॥
तत्सामयिक नृत्थाय । ब्रह्मेोऽथ नमन् विभुं ॥ जगाद साद्यापि विना । पूज्यतेऽर्चा हि वो मया ॥ १४ ॥ मत्पूर्वैरपि सा शक्त्यारा स्तुता नता || अधुना तु त्वदादेशाकृत्रिम वेद्मि नापरे ॥ १५ ॥ विभुरप्याह तचक्र | मूर्त्तिमानयतामिह ॥ नित्याचरहिता नान्या । कल्पे नवति भूमिवत् ॥ १६ ॥ स्वाम्यादेशाडुपादाय । शक्रस्तां शीघ्रमाययौ ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥७५॥