________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
॥
१॥
शत्रंजय जिनपादपद्म-मुंग्यस्मि सर्व पतितं सहिष्ये ॥ ३० ॥ श्तीरयित्वा निषसाद याव-निःश्वा- 10 सवात्या धुतपार्श्ववृक्षा ॥ तावत्सरोऽबांबुनृतं पुरस्ता-दस्ताघमालोकयदजगर्ने ॥ ३५ ॥ त
थैव पार्श्वचितये हिरेफ-ऊंकारसंरावितकोकिलान्यां ॥ माकंदकाच्या परिपाकपिंगा-म्रलंबिकास्याः करगा व्यधायि ॥ ४० ॥ अपाययत्नऊलमंजलिच्या-मनोजयत्तत्फलमंगजौ सा॥ वीक्ष्योत्तमं दानफलं च तादृक् । चकार धर्मे रतिमादरेण ॥४१॥
इतस्तया तामनिशप्य कोपा-नवान्ननिर्माणविधौ परानं ॥ नबिष्टवञ्चेतसि चिंतयंती श्वश्रूस्तदीया सदनांतरागात् ॥ ॥ स्पशोपलेनाय श्वासनानि । स्पर्शेन कल्याणमयानि मुन्योः ॥ दृष्ट्वान्नपूर्णानि च सर्वतोऽपि । पात्राणि सा प्रीतिमवाप कामं ॥ ५३॥ मूढा
मना चंडि यदंबिकेयं । रे कोपिता कोऽपि न तावकोऽत्र ॥ दोषः परं दानफलं तवौको-यो२ ग्यं न रंकहिजपुत्रिकासि ॥ ४ ॥ यदत्र दानं प्रददे तदेत-ददर्शि ते शर्मकरं कलांशं ॥ त-
स्यास्तु पुण्यानुतवैनवाया। नावी सुरेशय॑ नदर्क उच्चैः ॥ ४५ ॥ इत्यंबरोदंतमसौ निशम्य जीतेव निःसृत्य जगाद पुत्रं ॥ पश्याकसौंतर्धनधान्यन्नंगी-मंगीकुरु स्वस्य पुनर्वधूटीं ॥
॥५१॥
For Private And Personal use only