________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
11340 11
www.kobatirth.org
निश्चयसौ । नुन्नेव निःश्वासबलांबलाः ॥ ३० ॥
॥
यावत्पुरोपांत मियाय दुःखा - कुला मदीदत्त विलोचनांबा | अस्पष्टव स विवर्णतानाग् । रुरोद तावद्विभुकृत्कटिस्थः ॥ ३१ ॥ लालाविलास्योऽश्रुविमिश्रनेत्रों-नजः स चाजल्पदनपतृष्णः || शुभंकरोऽन्यस्तु विहस्त नच्चै - रुवाच मे जोजनमंबदेहि ॥ ३२ ॥ श्रादिते| तोरण | पुनर्नवीनूतशुचाकुलासौ ! | मुमोच बाष्पाणि विलोचनाप्रा । न्नुन्नानि ताभ्यामिव संप्रविश्य || ३३ || वेश्मर्थिना सुखनृत्यवर्गे । देहेऽप्यनीहां दधती वनेऽत्र ॥ विस्मृत्य वाचंयमवाक्य सारैः । शोकं प्रपन्नास्मि जिनांहिसेवां ॥ ३४ ॥ बालाविमौ मुग्धमुखौ बुभुक्को - दन्यासमन्यू समयाननौ । तत्सुकत्वेन ममाशु नाशं । करिष्यतः पूर्वमहो स्वात् ॥ ३५ ॥ धिग्मां स्वपुत्रानिमतप्रदाना - ऽसहां समग्राशुनकर्मकर्त्री ॥ मातः प्रसीदावन देहि रंध्रे । यथा तदाश्रित्य नयामि दुःखं ॥ ३६ ॥ स्रष्टास्मि किं सृष्टरसृष्टियोया (तत्तस्थुम निवाखुपत्नी || दुःखानि सर्वाण्यपि चैककाल-मयातरेऽसौ समयोऽस्ति सद्यः || ३७ || वृथास्त्यरण्ये रुदितं ममाथ । यवन्नो दययाश्रितं हि ॥ स्वकर्मोक्ती
1
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ७५० ॥