________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ७४॥
रिनेव
www.kobatirth.org
नवाक्यदूना । मौनान्विता सूनुयुगं गृहीत्वा ॥ स्मृत्वा मनस्याप्तवचो मुनीनां । दीनानना संचरतिस्म गेहात् ॥ २२ ॥ श्वश्वोर्मयाज्ञा न कदाप्यखंडि । पत्युर्हितं जक्तियुतं व्यवायि ॥ सर्वाणि कर्मा शर्महीनं । करोमि गेहस्य विकारवर्ज || २३ || पुण्याह्नि यत्पुण्यतमायदान - मदायि वाचंयमशेखराय । तच्छ्रेयसे प्रत्युत तेभ्य एव । मुचैव मां तत्प्रतिघः किगोति || २४ || पिंकादिनिश्चेत्तनयप्रदत्तैर्मृता लनंते परमां प्रसत्तिं ॥ तदंबुसेकैर्ज वितातिशुष्क-स्तरुः स्फुरत्पल्लवपेशलांगः ॥ २५ ॥ मिथ्यात्वमूढैः शुनपात्रदान - ममी जिराकुत्सितमसत्यैः ॥ वैरोचनं मंगलमदिरुग्नि- खिव चांई कणदांध्यचित्तैः ॥ २६ ॥ वृश्राश्रवा तेषु मम प्रलापो । मत्कर्मलानोऽयमुपस्थितो हि । अतः परं मे गृहवासदास्य-मवश्यनाशं समुपैतु सत्यात् ॥ २७ ॥ तावेव मेऽतः परमस्तु पुण्यैौ । मुनी शरण्यौ शरणं जवाब्धौ ॥ श्री रैवते दैवतमाकलय्य । नित्यं तपस्यामि कुकर्महान्यै ॥ २८ ॥ इत्यंतरामृश्य सुतं वदंती । एकं कटौ हस्तगतं परं च ॥ विमुच्य शोकं जिनपादपद्म - स्नेहाद विध्यातसुनक्तिदीपा || ॥ २७ ॥ चित्ते मुनी तौ च गिरिं स्मरंती । विमुक्ततत्तद्गृहवासबंधा || अंबा चचालाचल
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहा०
॥ ४५॥