________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ७४८ ॥
www.kobatirth.org
कायास्तदवेक्ष्य दानं । कृत्त्येव मूर्त्ता कलहप्रियेव । काचित्तदीयप्रतिवेश्मिनी त्रा-गुत्तानपास्वगृहास्यात् ॥ १४ ॥ साचीकृतास्याऽरुणनेत्रपद्मा । वित्रासयंती वचसा जनौघान ॥ श्राहत्य हस्तेन कटीतटांत । वक्तुं कटु प्राक्रमत क्रुधार्त्ता ॥ १५ ॥ स्वातंत्र्यमेतदधु ते fare | वस्तु त्वया किंचिदचिति नैतत् ॥ यत्कव्यहव्याद्य विधाय धान्य-मदा अधन्याय नयो न तेऽयं ॥ १६ ॥ श्वश्रून ते सद्मनि यत्त्वयैत- दारयते वैश्यकुलानुरूपं ॥ नाद्यापि पिंडः पितृषु दिजेषु । जोज्यादि न स्वैरविहार एषः ॥ १७ ॥
इत्यारटंती गृहिलेव सोचैः । श्वश्रूं तदीयां निकटौकसोऽपि ॥ श्रकार्य च स्वोक्तिसखीं वितेने । वात्येव धूम्यां जगदर्त्तिकर्त्री ॥ १८ ॥ त्वया दयावारतया व्यधायि । नैतच्छुनं हा यददायि तस्मै ॥ सत्यां मयि त्वत्प्रसरः कथं स्ता - दस्ताघचेतोऽब्धिनृतः सुखाय ॥१९॥ इति छ्योरंतरगाय सांवा । बजार का शरानृत्कलेव || कादंबिनी राहु विज्ञांतरस्था | कंप तथेषच्च हृदि प्रपेदे ॥ २० ॥ इतः स सोमोऽपि न सौम्यवृत्ति - राकार्य विप्रान् स्वगृहानुपेतः ॥ श्रुत्वा तयोरुक्तिमयुक्तकोपः । संतर्जयामास नृशं प्रियां स्वां ॥ २१ ॥ सा सानिमानाज
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥ ७४८ ॥