SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७४७ ॥ www.kobatirth.org त्वात् ॥ जीवेंदुजौ वा विबुधेंइसेव्यौ । तौ वीक्ष्य हर्षं समवापवा ॥ ५ ॥ अचिंतयच्चांतर- रमौनी कांतिधुनी गिरीशौ ॥ श्रगण्यपुण्येन गृहांगां मे ऽलंचक्रतुः पर्वदिने - द्य सद्यः ॥ ६ ॥ शर्मास्पदं पर्व ममाद्य सर्व-सुखान्यसंख्यानि तु पुण्यलब्धौ || दुग्धाब्धिधौते इव लोचने मे -ऽनूतां सुपूते मुनिदर्शनेन ॥ ७ ॥ श्रार्याप्यनार्यास्ति गृहे न मे न । दा नं दत्वा रतिमेति चित्तं ॥ शुद्धानि धान्यानि च धाममध्ये । मुनी ततोऽमू प्रतिलानयामि ॥॥ इत्यंतरा हर्षजरादुभ्रू - रोमांचितांगी सहसासनात्सा ॥ नृत्याय चान्नानि करे गृहीत्वा । तत्वादिदं निरादवोचत् |||| युवामवामप्रकृती कृतीशौ । शंके कृतैस्तैः सुकृतैर्मयैव ॥ प्रा गृहान् कृपया ततो नु । गृह्णीतमन्नानि नवामि पुण्या ॥ १० ॥ वीक्ष्यैव चित्तान्न विशुद्धिमस्या । दधार पात्रं मुनिरर्च्यपात्रः || अंबापि तस्मै प्रददौ मुदा त दन्नं गतेर्बीज मिवोत्तमायाः ॥ ११ ॥ यदूचतुस्तौ प्रमदेन धर्म-सानं बलाजितकल्मषेनं ॥ तेनैव तस्था इनवैरिणेव | मुक्ताप्तिलोजः प्रवितन्यतेस्म ॥ १२ ॥ वाचंयमौ जग्मतुरोकसोऽस्या । न चित्तवृत्तेः शुवृत्तशुक्तेः || कमघघाताद् गृहकर्मणि स्राक् । मंदत्वमासीच्च शुजायतेर्वा ॥ १३ ॥ अथबि For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ७४ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy