________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहा०
॥४६॥
क्या लन्तेऽशुनकर्मघातात् || ए ॥ तत्पाति पोकारियशोनिहारि-गुणोऽरिकुंतीविदारि- सिंहः ॥ कृष्णो नृपो यादववंशरत्न-मयत्नसंपन्नसमीहितार्थः ॥ ए६ ॥ तत्रानवद्भरिगुणानिरामः । षट्कर्मसंसाधनपूर्णकामः ॥ विप्रो जिनांहिस्मरणैकवप्र-संरक्षितझादशसद्वतश्रीः ॥ ए ॥ रत्नत्रयाधार इहास्ति धर्म-स्तचिह्नसूत्रत्रयन्नूषितांगः ॥ साधूक्तसूक्तामृतसिक्तबोधि -दुर्देवनहोऽद्भुतहृद्यविद्यः ॥ एए । बुध ॥ तत्सूनुरूनीकृतवादिविद्यो-ऽनूदेवलाकुतिसरोमरालः ॥ लोकप्रियः स्वस्य गुणेन सोम-नहानिधो बुझिनिधानमान्यः ॥ २० ॥ मुखेंना धिक्कृतचंबिंवा । बिंबाधराराधितशीलधर्मा ॥ शर्मास्पदं पत्युरसत्यहीना । तस्यांबिकाख्या समन्नूकलत्रं ॥१॥ लक्ष्मीश्चला वाक्यफला च वाणी । शशांकलेखा कुटिला च खस्था ॥ सापत्न्यशल्या च शची ततोबा । केनोपमीयेत सुवृत्तयुक्ता ॥ २॥ दिवं गते तऊनके जिनेंइ-धर्मोऽपि सोमस्य दिवं जगाम ॥ अंवा तु तत्संगतितो बन्नार । नकन्नावत्वमुदारबुदिः ॥शा अथान्यदा श्राइदिने दिनेशे । समाश्रयत्यंबरमध्यदेशं ॥ मासोपवासोतकर्महH-मुनिध्यं सोमगृहानवापत् ॥ ४ ॥ तपःकमान्यामिव पुष्पदंतौ । दस्त्रौ महारोगचिकित्सक
॥६॥
For Private And Personal use only