________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रजय
॥४५॥
तत्र प्रदक्षिणीकृत्य । नत्वा स्तुत्वा च नेमिनं ॥ निषसादानुशकं स । यथाईमपरेऽपि च ॥ माहा ॥ ॥ सर्वे निजेन्यो भुवनेच्य एयु-रन्येऽपि देवा जिनन्नक्तिनाजः ॥ अथो मियः स्वीयसमृद्धियोगा-स्पपिराःस्वस्वपदे निषेधः ।। Hए ॥ इतश्च तचासनकाननौघ-पुण्यांबुदोत्पन्नतडित्प्रनायाः ॥ कुष्मांडिकायाश्चरितं सुचारु । प्रारभ्यते विघ्ननिघातनिघ्नं ॥ ए ॥श्रीनेमिनायांहिसरोजनंगी । योगीश्वरी प्रार्थितकामधेनुः॥ अंबा जनांबा त्रिदशी सुखाय । नूयात्करालंबिवराम्रलंबी ॥ १ ॥ समग्रराष्ट्रानरणं सुराष्ट्रा । सिोऊयंतादिशिरोझ्याढ्यः ॥ नूस्वर्जयात् श्वनमधो विधाय । मुक्तोपमो योऽखिलतीकेषु ॥ ए॥ तत्रोऊयंतस्य हि दाक्षिणात्ये । दाक्षिण्ययुक्तं च नयप्रपन्नं ॥ सद्ध्या कुबेरोपममर्त्ययुक्तं । पुरं कुबेरान्निधमस्ति शस्तं ॥ ए३॥ यत्रोच्चसौधाग्रगता मनुष्या। यज्ञापनांगकणवाहिनिस्ते । मरुनिरीषञ्चपलैश्च मोचा-दलैः श्रमांनो विलयं नयंति ॥ ३ ॥ चित्रावलोकाहिकसऊनादि-पद्मानि सद्मानिए वनानि तानि ॥ यत्रोच्चशालः कतवैरिमालः । प्रासाद आपादितपापसादः ॥ ए ॥ चैत्येषु चैत्येषु निषेव्य मूर्ती-यंत्राईतां चित्रमयी रमायाः॥ षट्कर्मशर्माणि नराः सुन्नक्त्या । यु
।
For Private And Personal use only