________________
Shun Mahavir Jain Aradhana Kendra
Acharya Shin Ka
Gyanmandir
माहा
BROB
शत्रुजय नतः ॥ ७ ॥ त्रिशत्यब्दमिते जन्म-दिनात्काले गते विभुः ॥ श्रावणस्य श्वेतषष्टयां । पूर्वा-
- ह्वे चित्रगे विधौ ॥ ७ ॥ कृतपष्टतपाः पंच-मुष्टिकं लोचमाचरत् ॥ केशान् शक्रो न्यधाnsan कीर-वारे वासस्त तनजे ॥ ॥ यम्मं ॥ निरुतमले स्वाम। सामायिकमशिश्र
यत् ॥ मनःपर्ययसंवंत। जज्ञे ज्ञानं तुरीयकं ॥ ७ ॥ तहजग्राह नपानां। सहस्रं व्रतमन्वमुं॥ शक्रकृष्णादयो नमि । नत्वा चागुः स्वमाश्रयं ॥ ७० ॥ हितीयेऽहयथ गोष्टांत-वरदत्तहिजोकसि ॥ पारणं परमानेन । चकार परमेश्वरः॥ ॥ तत्रापि पंच दिव्यानि । वि. दधुर्विबुधेश्वराः॥ अन्यतस्तु विभुः कर्म-हयाय विजहार च ॥शा व्रतादय चतुःपंचा-शदहस्सु गतेष्वगात् ॥ सहस्राम्रवनं नेमि-बेतसाश्रयमाप च ॥ ३ ॥ ध्यानांतरजुषस्तत्राश्विन्यमायां विनोरथ ॥ घातिकर्मयाजझे । केवलं त्वाष्ट्रगे विधौ ॥ ७ ॥ सद्यः सुरेशश्वलिता-सनास्तत्रैयरुर्मुदा ॥ चक्रुः समवसरणं । तं चानूषयदोशिता ॥ ५ ॥ अथोद्यानपति-
गत्वा । हारिकां प्रणिपत्य च ॥ ज्ञानं शशंस श्रीनेमे-रुत्पन्नं मुरवैरिणे ।। ७६ ॥ दत्वा तव स्योचितं दानं । दशारपरैः समं ॥ मातृबंध्वंगनापुत्रैः । सोत्सवं स गिरेिं ययौ ॥ ७ ॥
॥
For Private And Personal use only