________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शवजय
माहाण
।। ७४३॥
त्वया साधु नाचरि ॥ ६७ ।। नांगीकुवैति तत्कर्म । संतोऽलं पालितुं न यत् ॥ शुलं वाप्य- शुनं वापि ( स्वीकृतं पालयंति ते ॥ ६ ॥ यथा रागो मयि स्वाभिं-स्तथा मुक्तौ च मा कृथाः ॥ मत्यागान्मुक्तिमाप्नोपि । मुक्तेस्त्यागान किंचन ॥६५॥ इत्यालपत्यास्तस्यास्तु । नोग्यकर्मात्रटत्तदा ॥ साना सख्यस्त तहःखं । किंचित्किंचिन्यवर्तयन् ॥ ३०॥ स्वामी यथार्थदानेन । कल्पधुरिव जंगमः ॥ वनीपककुलान्यब्दं । यावदप्रीणयत्ततः ॥ ३१ ॥ विज्ञायावधिनायेंश-स्तदैवैत्य दिवो मुदा ॥ जन्मानियेकवद्दीका-निषेकं चक्रुरीशितुः ॥ ॥ नान्नोत्तरकुरौ नत्या । शिबिकायां सुरासुरैः॥ स्तृतायां जगतामी । आरोहणविधिं व्यधात् ॥ ३३ ॥ धृतसर्वायुधः शनै:ज्यमानश्च चामरैः ॥ हरिमुख्यनृपैः प्रीत्या । पूज्यमानोऽनुगामिनिः ॥ ४ ॥ वीक्ष्यमाणो जनवातैः । स्तूयमानः सुरासुरैः ॥ गीयमानगुणः स्वर्ग-नागस्त्रीमानुषैरपि ॥ ५ ॥ त्रिजगहिस्मयं कुर्वन् । सर्वान्तरणनूषितः ॥ स्वामी रैवत- कोद्यानं । सहस्राम्रमशिश्रयत् ॥ ७६ ॥ युग्मं ॥
शिबिकाया अश्रोत्तीर्य । नेमिरान्तरणादिकं ॥ मुमोच चाग्रहीत्प्रीत्यै । हरिक्तिनरा
॥४३॥
For Private And Personal use only