________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १४२ ॥
www.kobatirth.org
जौ । पितरौ ते वयं पुनः ॥ तव कल्याण निर्माण - प्रवीणाः पार्श्ववर्तिनः ॥ ५७ ॥ राजीवलोचना राजी - मत्यपि त्वयि रागिणी ॥ सत्यप्येवं कथं खेदो-दस्त्वां व्यथयत्यलं ||१८|| नचे स्वाम्यपि नो पितृ-धुयो मेऽरतिः क्वचित् ॥ किंतु संसारकांतारे । बिनेमि विषयारितः ॥ ५९॥ अनादिनवभुक्तास्ते । जवंति च नवा नवाः ॥ एष्वतृप्तः पुनर्जंतु - नैवे चमति : मूधः || ६ || हितमित चेद्यूयं । मयि वात्सल्यशालिनः || दीक्षार्थमनुमन्यध्वं । तदा मां जवकातरं ॥ ६१ ॥ इत्याकये विनोर्वाचं । हेतुयुक्तां यदूत्तमाः ॥ किंचिह्नक्तुमनीशास्तेनूवन्न्यं चितकंवराः ॥ ६२ ॥ लोकांतिकास्तदैवैत्य | देवाः सारस्वता विभुं । नत्वोचुर्भगवं | प्रवर्त्तय दयोदयन् ॥ ६३ ॥ तदैव स्वंदनं त्यक्त्वा । भगवान् शक्रदेशितः । श्रमरैराहतैव्यैर्दानं दातुमना ययैौ ॥ ६४ ॥
राजीमती तु तत् श्रुत्वा । स्फुर्जथुप्रहतिप्रनं ॥ तदैव गतचैतन्या । लुलोठ धरणीतले ॥ ६५ ॥ सखीशतसमानीत - शीतश्वैः कणादय ॥ गतमू लुलकेशा । विललापेति सा नृशं ॥ ६६ ॥ निजार्जितेन नाग्येन । ज्ञातस्त्वं दुर्जनः पुरा || स्वीकुर्वता नु वाक्येन । मां
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहा०
॥ ७४२ ॥