________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
।। ३१॥
SEEN
ना ॥ ६ ॥ इत्यालोच्य विभुः सूत-माह रथ्यान निवर्तयः॥ त्यक्त्वाहं मानवीं मुक्ति-मुघो- माहा ढानंतसौख्यदां ॥ ४॥
व्यावर्त्तितरणं नेमि-मालोक्याश्र यदूनमः ॥ समुविजयः स्वेन्न-मंतरेऽक्षिपउन्मनाः ॥७॥ वत्सातुनमते स्वछ । सदुत्सवमये कणे ॥ त्वयेदं बंधुवर्गस्या-रच्यते दुःखदायि किं ॥ ए || श्तः शिवापि नीरंगी-उन्नास्याश्रुविमिश्रहक् ॥ मनोरडु मे वत्स । मा नांदीरिति वागिता ॥ ५० ॥ कृष्णरामावपि श्रुत्वा । चलितं नेमिनं गृहात् ॥ स्पंदनं नेमिनाथस्य । परिवव्रतुरुत्सुकौ ॥ ५१ ॥ अन्येऽपि ब्रातरः सर्वा । मातरस्तमवेष्टयन् ॥ तारका श्व र शीतांशुं । सपुण्यमिव संपदः ॥ ५५ ॥ तैर्वृत्त विभुरात्मानं । मेने मुक्तिपत्रांतरा ॥ साम्यचित्तहरैः स्वैरं । मोहस्तेनानुगैरिव ॥ ५३॥ शिवासमुविजया-वाहतुर्वत्स किं त्वया ॥ क्रि
यतेऽस्मत्कलंकाय । स्वांगीकृत विमर्दनात् ॥ ॥ आबाल्यादपि नस्तात । त्वया पूर्णो म ॥७ ॥ * नोरयः ॥ शिखां तस्याधुनापि त्वं । समुहर परिग्रहात् ॥ ५५ ॥ अथो जगाद गोविंद-स्त
नावमविदन्नदः ॥ अत्र पुण्यदणे बंधो । किं ते वैराग्यकारणं ॥ ५६ ॥ वात्सल्यामृतकुख्या
For Private And Personal use only