________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १४० ॥
www.kobatirth.org
I
। यमुनेव तरंगिणी ॥ ३५ ॥ नेमेः शिरसि संपूर्ण - शर्वरीश्वरसोदरें ॥ वत्रं धत्ते सितांनोजब्यं सखि || ३६ || दृष्ट्वा राजीमती दृष्ट्या | नेमिं त्रिभुवनोत्तरं ॥ दध्यौ चेन्मत्पतिर्नेमि - स्तदा जाग्यं विजृंनितं || ३ || स्फुरणादू दक्षिणांगस्य । तदैवाचिंत्य साऽशुनं ॥ जगादाशकुनादालि । जाने नेमिः सुदुर्लभः ॥ ३८ ॥ साप्युवाच प्रतिहतं । शांतं सख्यशुनं निजं || नेमिरायात एवात्रा - ध्यदे संदेह एष कः || ३५ || अथ नेमिरथः प्राप । जोजवेश्म तदा रयात् || प्राणिनां चाशृलोन्नेमिः । करुणस्वरमस्मरः ॥ ४० ॥ संविदानोऽपि जगवान् | पत्र निजसारथिं । किमेव पशुसंघातः । करुणं रौति चाग्रतः ॥ ४१ ॥ स जगाद नमन् स्वामि-नमी यडुनिराहृताः ॥ विवादे जोज्यसात्कर्त्तुं । किं न वेत्ति विभुः स्वयं ॥४॥
क्या स दयाधारो | दूनोंतर्जगतां विभुः ॥ श्रचिंतयददो विश्वं । सबै तत्वार्थवर्जितं ॥४३॥ यदन्यजनवधु -स्नेहपाश नियंत्रितैः ॥ श्रस्माभिरपि कर्मेदमीदृगारज्यते दहा || ४४ ॥ आपातमात्र सौख्याय । कः कुर्यात्कार्यमीदृशं ॥ कृणोद्योतकृते कः स्वं । दहेन्मंदिरमग्निना ॥ ॥ ४५ ॥ तदलं बंधुवर्गस्य । स्नेहेन विषयेण मे || प्रस्थितस्य शिवागार - मर्गलेनैव पाप्म
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ ७४० ॥