________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1134211
www.kobatirth.org
I
॥ ६६ ॥ विशेषकं ॥ वत्सानुनीय त्वरितं ममोच्चैः । प्रीत्यै वधूमानय मानयेमां || विना तया मे हृदयं च गेहं । देवार्चयेवास दिवामरौकः || ४ || निशम्य वाणीमिति मातृवक्त्रातत्स्नेहमोहादपि सोत्सुकोऽसौ ॥ तदैव तस्याः पदवीं प्रपेदे । पूरः पयोधेरिव चंडिकायाः ॥ ४८ दृष्ट्वा वने सूनुयुगावलंबि- करछ्यामद्भुततत्प्रजावां ॥ तामाह वाले कणमेकमत्र । प्रतीमामस्फुटवर्णमित्थं ॥ ४५ ॥ सापि प्रयांती प्रतिशब्दमस्य । स्खलन्नदीनूरुहकोटरांतः ॥ निशम्य वक्रीकृतवक्त्रपद्मा । पृष्टे तमैक्षिष्ट समापततं ॥ ५० ॥ श्रये मयि कुछ इवैष केन | संतर्जितोऽकारणवैरिव ।। प्रजजनेनाग्निरिवाभ्युपैति । कं प्रार्थयेऽहं शरणं वनेऽत्र ॥ ५१ ॥ प्रसह्य मामेष विधृत्य घातै- विवयिष्यत्यदयोऽधुनैव ॥ त्रातास्ति कोऽप्यत्र न किं करोमि । निःस्वामिकेवांवरसंवेव || २ || जिजीविषा कास्तु ममाश्रवा किं । गृहस्थवासेन च दासवृत्त्या || यद्दानवित्तं नियतं मयाजिं । तदेव मे स्तात्परलोकयाने || ३ || हंता ह्यसौ मां तु कदर्शनानि - स्त्यजामि तत्पूर्वमसून स्वयं स्वान् ॥ इत्थं विमृर्यावटतीरमाप्य । तस्थौ मुमूर्षुः पतनेन साथ ॥ ६४ ॥ नूयाजिनांही शरणं च सिद्धा । मुनी च तौ मे धुतपापजारौ ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ १५२ ॥