________________
Shun Mahavir Jain Aradhana Kendre
Acharya Sh Kain
Ganand
शत्रुजय
॥ १॥
मामत पापात् । कालवनिःकृपादहो ॥१॥ कस्या अपि नितंबिन्या । दीना इत्य गिरो मुहुः माहा० ॥ शुश्राव स महीपालो । जजागार च तत्कणात् ॥ २ ॥ युग्मं ॥ शब्दागतिं स निर्णीय । निश्चलेन च चेतसा ॥ पाणिना खजमादाय । जुतमन्वचलच्च तं ॥ ३ ॥ ततश्चैकं नरं ध्यान
-स्थितं नारी च विह्वलां ।। अग्निकुंमं च नृपसू-रपश्यन्नगसंधिषु ॥४॥ असाविमां जिघां- सुदि । मुग्धः केनापि वैचितः ॥ तदिमां मोचयिष्यामि । यिमृश्येत्यवदच तं ॥ ५॥ रे त्व
यैतत्किमारब्ध । पापकारिनराधम ॥ मुंचेमां बालिका नोचे-नेष्यामि त्वां यमालयं ॥६॥ अयोनांतः समादाय । दोयी विद्याधरः स्त्रियं ॥ कुमाराकेपवित्रस्तो । ययौ जवजितानिलः ॥७॥ तन्मोक्षणे कुमारोऽपि । समारोपितनिश्चयः ॥ खजपाणिर्महावेगा-तमन्वसरदातुरं
॥ ॥ पृष्टानुधाविनि नृप-कुमारे दत्तलोचनः ॥ विद्याधरो महावेग-जितगंधवदों ययौ ॥ In ए॥ स गन्नयतो व्यग्रो । नारीवधनिबधीः ।। श्ववनीष्मे महाकूपे । ऊपां ऊटिति ॥१॥
दत्तवान् ॥ १० ॥ कुमारोऽपि कपाधारो-ऽनुचरः स्फारविक्रमः ॥ ददौ अंपा ततस्तस्य । वि. प्रस्तस्योदिधीर्षया ॥ ११ ॥ विद्याधरोऽपि वेगेना-नवदृक्पथदूरगः ॥ पूर्वपापैर्दत्ततापैः । क
For Private And Personal use only