________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा०
॥७॥
प्यमाण श्वाधिकं ॥ १२ ॥ अतिक्रम्य कुमारोऽपि । कियंत कूपमग्रतः॥ प्रकाशं दृश्यमा- नाशि-द्रुमाल लब्धवांस्ततः ॥ १३ ॥ भ्रमनितस्ततस्तत्र । विपिनानि विलोकयन् ॥ नृशमानंदमेतस्याः। पुनः शश्राव जपन्नः॥१५॥ मंद मंदं ततो गत्वा । माछादितविग्रहः॥ प्रत्याकाराष्टखज-स्तस्थौ मौनमुपेयिवान् ॥१५॥ रक्तचंदनलिप्तांगीं । रक्तवस्त्रविनूषितां ॥ रक्तस्रजमग्निकुंझ-समीपे च ददर्श तां ॥१६॥ आकारगोपनं कृत्वा । खजमावाद्य वाससा॥ लीलयागात्परिक्रामन् । कुमारस्तत्पुरस्ततः ॥ १७ ॥ नवाच च महासत्व । किमिदं क्रियते त्वया ॥ गुर्वादेशात् स्वबुद्ध्या वा । किंचायं ते कुलक्रमः ॥ १७॥ विद्याधरोऽप्यन प्रोचे । स्वेछया याहि पांथ नोः॥ स्वकर्मनिरतः सर्वो । नान्यशिकामपेक्षते ॥ १७ ॥ परोपकारप्रवण । नृशंसान्मधोद्यतात् ॥ अस्मान्मां पाहि पाहीति । तमूचे च कुमारिका ॥२०॥ दीनादरमिति श्रुत्वा । तचः करुणापरः ॥ नवाच वचनं चारु-रचनं दितिपांगजः ॥१॥ अबलासावशरणा । त्वं तु कत्रकुलप्रसूः ॥ न लजसे स्वचिनेऽपि । कुर्वन्नेवं कुकर्म किं ॥ ॥ ॥ स्त्रीवधात्साध्यते विद्या । ब्रांतिमेवं कुरुष्व मा ॥ पापारंजाच्छुन्नं कर्म। प्रयाति
॥२॥
For Private And Personal use only