________________
Shin Maha
Jain Aradhana Kendre
Acharya Shri Kailassagar Gyanmandi
शत्रुजय सक्तपरिग्रहः॥ दयाप्रधानो धर्मश्च । त्रयमेतत्सदास्तु मे ॥ १ ॥ यथाख्यातं महाधम ।
स माहाल जसाहानवग्रहं ॥ गुरुपूजाकृते विद्यां । ददौ च नृपसूनवे ॥ ए ॥ अनुज्ञाप्य मुदा यहं।। ॥ ॥ व्यावृत्त्यानुगमोद्यतं ॥ प्रचचाल महीपालः। कृपालिंगितमानसः ॥ ए३ ।। गहामि स्वपुरं
नो वा । प्रसंगादागतो बहिः ॥ पश्यामि विविधान देशान् । नानाश्चर्यविनूषितान् ॥ ए॥ विज्ञायते निजा शक्ति-देशाचारं परीक्ष्यते ॥ तथोत्तमाधमव्यक्ति-कलास्तास्ता नवंति हि ॥ एy ॥ नानानरप्रसंगः स्या-तीर्थानि विविधानि च ॥ दृश्यंते तेन विबुधा । ब्रमंति वसुधामिमां । ए६॥ युस्म॥ यत्र वा तत्र वा यातः। परेन्यः स्वेत
maraरना यातः। परेच्यः स्वेच्य एव वा॥ पमान यन्मान्यतामेति । प्राकूपुण्यं तत्र कारणं । ए॥
एवं विचिंत्य नृपसूः । पर्वी दिशमनवजन ॥ परारामनगादीन ।लसंघे स बहन्यपि ॥ ॥ दिनैः कतिपयैः प्राप । पुरं सुंदरमित्यथ ।। तद्यानं डुमोदाम । शिश्राय च नृप-१॥30॥ प्रसूः ॥ एए ॥ तत्रांबिकायाश्चैत्येऽसौ । मत्नवारणमाश्रितः ॥ स्मृत्वा देवान् गुरुंश्चापि । निशि सुस्वाप निर्नयः॥ २० ॥ हा तात मातहा ब्रातः। सुरा दा सकृपापराः॥ रदंतु
For Private And Personal use only