________________
Sin Mahavir lain Aradhana Kendre
Acharya Sh Kalassagensen Gyantande
शत्रुजय स्त्रपुपानं च बंधनं ॥ वेदनं नेदनं वज-कंटकोटॅकनं नवेत् ॥ ७० ॥ अतो ध्याने न रौशनें। 9 माहा
KA कार्ये वार्योऽसुमध्धः । आत्मवत्सकलं विश्वं । चिंतनीयं चराचरं ॥ १ ॥ इति तन्मुनिवा॥६॥ क्येन । तत्यजुः परपीमनं ॥ सिंहव्याघ्रादयः सर्वे । बकोऽप्यासीत्कृपापरः ॥ ७ ॥ अति
वाह्य निजं कालं । दयावांस्तहिनादपि ।। अंते धर्म स्मरंश्चित्ते । देवनूयं बको ययौ ॥७३॥ एकावतारी नूत्वाथ । व्यवहारिकुलप्रसूः ॥ धर्म विधाय स हित । मुक्तिमासादयिष्यति ॥ ॥ ७॥ यदराज ततो धर्मा-देवत्वं त्वं हि लब्धवान् ॥ तहोहिणी कयं हिंसां। कुरुषे परुषेरितः ॥ ५ ॥ त्यज हिंसां कुरु दयां । लज धर्म सनातनं ॥ स्वदेहेनापि सत्वानां । विधेह्युपकृति तथा ॥ ६ ॥ धनेन जीवितव्येन । विद्यया च बलेन वा ॥ इहामुत्र हिता कार्या ।परोपकतिरुत्तमैः ॥ ७७ ॥ दृष्टं प्राग्जन्मकोपस्य । फलमेतत्त्वया खलु ॥ तरिष्यपि मा वैरं । कुर्याः स्वस्य हिताय च ॥ ७ ॥ प्रांतकाले जिनो दृष्ट-स्तेन देवत्वमाप्तवान् ॥ ॥६॥ नवानपि ततो नेमि-नाथं पूजय सर्वदा ॥ Gए ॥ यदस्तक्ष्चसा प्रीत-चितारत्नमिवोज्ज्वलं ॥ प्राप्य धर्म ननामाथ । ते गुरुं गुणशालिनं ॥ ए ॥ नवाच च जिनो देवो । गुरुमु
For Private And Personal use only