________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा।
॥६
॥
शत्रुजययक्षप ॥६५॥ जीवानुकंपासफलां । धर्मादाय पुरा वकः ॥ स्वर्गसौख्यं ततो मुक्ति-मपु-
ननवकारिणीं ॥ ७॥
तथाहि विपिने श्रीदे । सरोरुहमनोहरं ॥ अस्ति पवलमत्रोद-समस्वबोदकं किल ॥ ॥१॥ मत्स्यग्रासो बकस्तत्र । वित्रासितपतत्ततिः॥ रोऽध्यानी महाक्रूरो । वसति स्वेच्या चरन् ॥ ७ ॥ काकादीन जलपानाय । तत्रायातान दिनस्त्यसौ ॥ विषयग्रामवत्तृष्णा-तुरान् स्वयमुपागतान ॥ ७३ ॥ इतश्च केवलज्ञानी । साक्षार्म श्वांगवान् ॥ आत्मवत्सकलं पश्यन् । कश्चित्तत्रागतो मुनिः ॥ ४ ॥ तत्सरोवरतीरेऽय । मुनीः समवासरत् ॥ मृगसिंहादिकाः सत्वा-स्तत्रान्येयुश्च सत्वराः ॥ ७५ ॥ महाकायो बकः सोऽपि । वृतो वककुलैधनैः ॥ तत्रागतः पिपासुश्च । वाचंयमवचःसुधां ॥ ६ ॥ तद्बोधाय मुनींशेऽपि । तनाषाजिरसूत्रयत् ॥ देशनां कृपया तेषां । धर्मसाम्राज्यशोनिनीं ॥ ७७ ।। पंचेंशियाणां पटुता। उखना तत्र वेतृता ॥ उर्जनोऽप्यस्तिधर्मश्च । तिरश्चामविवेकिनां ॥ ७॥ पूर्व विराधिताधर्मानिर्यग्गतिरवाप्यते । तस्यामपि हि यत्पापं । तन्नयेनरकावनौ ॥ ए ॥ तत्र ततायसाश्लेष
॥६॥
For Private And Personal use only